SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------------- मूलं [९३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्राक celes [९३] दीप अनुक्रम [१४५] गाणामाशुधातिरोगाणां बा, 'ओसहमित्यादि औषधं-एकद्रव्यरूपं भैषज-द्रव्यसंयोगरूपं अथवा औषधं-एकानेकद्रव्यरूपं भैषजं तु-पथ्यं भक्तं तु-भोजनमात्र प्रतिचारककर्म-प्रतिचारकलं 'अलंकारियसह ति नापितकर्मशाला, 'विसजिए'त्यादि विसृष्टखेदजल्लमलपरिश्रमनिद्राक्षुत्पिपासाः, तत्र जल्लोऽस्थिरो मालिन्यहेतुर्मलस्तु स एव कठिनीभूत इति, 'रायगिहे'त्यादि राजगृहविनिर्गतोऽपि चात्र बहुजनः 'किंतेत्ति किं तद् यत्करोति ?, उच्यते-जलरमणैः-जलक्रीडामिः विविधमज्जनै:बहुप्रकारखानैः कदलीनां च लतानां च गृहकैः कुसुमश्रस्तरैः अनेकशकुनिगणरुतैश्च रिभितैः-खरघोलनावद्भिर्मधुरैरित्यर्थः। सङ्कलानि यानि तानि तथा तेषु पुष्करणीवनखण्डलक्षणेषु पञ्चसु वस्तुष्विति प्रक्रमः, 'संतुयट्टो यति शयितः, 'साहेमाणो यत्ति प्रतिपादयन् 'गमय'ति पूर्वोक्तः पाठः, 'सायासोक्खंति साता-सातवेदनीयोदयात् सौख्य-सुखं ।। तते णं तस्स नंदस्स मणियारसेहिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउन्भूया तं०"सासे कासे जरे दाहे, कुच्छिमूले भगंदरे ६। अरिसा अजीरए दिढिमुद्धसूले अगारए" ॥१॥ अच्छिवेपणा कनवेयणा कंडू दउदरे कोढे १६। तते णं से गंदे मणियारसेट्ठी सोलसहि रोयायंकेहिं अभिभूते समाणे कोडुषियपुरिसे सद्दावेति २ एवं व०-च्छह णं तुम्भे देवा० रायगिहे सिंघाडग जाव पहेसु. महया सद्देणं उग्धोसेमाणा २एवं व०-एवं खलु देवाणु णंदस्स मणियारसेहिस्स सरीरगंसि सोलस रोयायंका पाउन्भूता तं०-'सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया ! वेजोवा वेजपुत्तो वा. जाणुओ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलसण्हं रोयायंकाणं एगमवि रोयापक दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिन: कथा ~364~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy