SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------------- मूलं [८,९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म- कथाकम. प्रत सूत्रांक [८,९] दीप अनुक्रम [११,१२] लं'उचितम्-ऊर्द्ध नीतं सुनिर्मित सुष्छु भंगुरतया न्यस्तं सुजातं सद्गुणोपपेततया आस्फोटितं भुवि लालं-पुच्छं येन स तथा धारिण्या: , सौम्य-उपशान्तं सौम्याकार-शान्ताकृति, 'लीलायंत'ति लीलां कुर्वन्तं 'जंभायंतं' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं स्वमसूत्रए 'गगणतलाओ ओषयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'ति 'अयमेयारूवंति इमं महास्वप्नमिति | संबंधः, एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमधिकं वा स तथा तं, 'उरालं'ति उदारं प्रधानं कल्याण-कल्याणानां शुभसमृद्धि विशेषाणां कारणखात् कल्ये वा-नीरोगखमणति-गमयति कल्याणं तहेतुखात्, शिवम् उपद्रवोपशमहेतुखात् धन्यं 6 धनावहसात् 'मंगल्यं' मङ्गले दुरितोपशमे साधुखात्सश्रीक-सशोभनमिति 'समाणी'त्ति सती हृष्टतुष्टा अत्यर्थ तुष्टा अथवा हृष्टा-विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय'त्ति चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतखात् , प्रीतिमनसि यस्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनस्यं संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनाथेखात स्तुतिरूपलाच न दुष्टानि, आह च-"वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवनिन्दन् । यत्पदमसकृद्याचत्पुनरुक्तं न दोषाय | ॥१॥ इति, 'पचोरुहइत्ति प्रत्यवरोहति, अखरितं मानसौत्सुक्याभावेनाचपलं कायत: असंभ्रान्त्याऽस्स्वलन्त्या अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए'त्ति राजहंसगमनसदृश्या गत्या 'ताहिं'ति या विशिष्टगुणोपेतास्ताभिगीभिरिति संबन्धः, इष्टाभिः तस्य वल्लभाभिः कान्ताभिः-अभिलषिताभिः सदैव तेन प्रियाभि:-अद्वेष्याभिः सर्वेषामपि मनो 11॥१६॥ वाभि:-मनोरमाभिः मन:प्रियाभिश्चिन्तयापि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिः-समृद्धिकारिकाभिः | राज्ञी-धारिणी एवं तस्या: स्वप्नं ~35~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy