SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१२], ----------------- मूलं [९१,९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम. प्रत सूत्रांक [९१,९२] ॥१७३॥ दीप द्वादशज्ञातविवरणम्। १२उदक ज्ञाते परिअधुना द्वादशं विवियते, अस्य चैवं सम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकत्वमाराधकलं चोक्तमिह तु चारित्रारा-18 खोदकं सू. धकवं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम्--- द्धिकृतो जतिणं भंते ! समणेणं जाव संपत्तेणं एकारसमस्स नायज्झयणस्स अयम बारसमस्स णं नायज्झयणस्स के जितशत्रोअढे पं०१, एवं खलु जंबू! तेणं कालेणं२चंपा नाम नयरी पुण्णभद्दे जितसत्तू रायाधारिणी देवी, अदीणसत्तू नामं कुमारे जुवराया यावि होत्था, सुबुद्धी अमचे जाव रज्जधुरार्चितए समणोवासए, तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए यावि होत्था, मेयवसामसरुहिरपूयपडलपोचडे मयगकलेवरसंछण्णे अमणुण्णे चपणेणं जाव फासणं, से जहा नामए अहिमडेति वा गोमडेति वा जाव मयकुहियविणढकिमिणवावण्णदुरभिगंधे किमिजालाउले संसते असुइविगयवीभत्थदरिसणिजे, भवेयारूवे सिया?, णो इणद्वे समढे, एत्तो अणिट्ठतराए चेव जाव गंधेणं पण्णत्ते (सूत्रं ९१) तते णं से जितसत्तू ॥१७॥ राया अण्णदा कदाइ पहाए कयवलिकम्मे जाव अप्पमहग्याभरणालंकियसरीरे बहहिं राईसर जाव सत्यवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगए विपुलं असणं ४ जाव विहरति, जिमितभु अनुक्रम [१४३ -१४४] SAMEniraunia अथ अध्ययनं- १२ "उदकज्ञात" आरभ्यते ~349~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy