SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [30] दीप अनुक्रम [१४२] अध्ययनं [११], मूलं [१०] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित ..... .... आगमसूत्र [०६ ], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ........... “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) - JEL | सिर्वमग्गविराहणा तहा नेया । जह दीववाडजोगे बहु इड्डी ईसि य अणिड्डी ॥ ३ ॥ तह साहम्मियवयणाण सहमाणाराहणा भवे बहुया । इयराणमसहणे पुण सिवमग्गविराहणा थोवा ॥ ४ ॥ जह जलहि वाउजोगे थेविड्डी बहुवरा यणिड्डी य । तह पर पक्कखमणे आराहणमीसि बहुययरं ॥ ५ ॥ जह उभयवादविरहे सवा तरुसंपया विद्वत्ति । अनिमित्तोभयमच्छररुवे | विराहणा वह य ।। ६ ।। जह उभयव उजोगे सवसमिड्डी वणस्स संजाया । तह उभयवयणसहणे सिवमग्गाराणा वृत्ता ॥७॥ ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो । सचेणवि कीरंतं सहेज सर्वपि पडिकूलं ॥ ८ ॥” इति ॥ एकादशज्ञातविवरण समाप्तं ॥ ११ ॥ अत्र अध्ययनं १९ परिसमाप्तम् - १] शिवाराधना तथा ज्ञेया यथा द्वीपवायुयोगे वहुः ऋद्धिपथानृदिः ॥ १ ॥ तथा साधर्मिकवचनानां सहमानानामाराधना भवेद्दुका इतरेषा मसहने पुनः शिवभागंविराधना सोका ॥ ४ ॥ यथा जलधिवायोगे स्तोककतराऽनदिव तथा परपक्षक्षमणे आराधनेषत् बहुकतरा ( विराधना ) ॥ ५ ॥ यथोभवायुविर सर्वापत् विनष्टेति । अनिमित्तोभयमत्सररूपेह विराधना तथा च ॥ ६ ॥ यथोभयवायुयोगे सर्वां सम्मृद्धिर्वनस्य संजाता। तयोभयवचनसहने शिवाराधना ॥ ७ ॥ तत् पूर्णमणधर्माराधनाचित्तः सदा महासत्त्यः सर्वेणापि क्रियमाणं सहेत सर्वमपि प्रतिकूलं ॥ ८ ॥ For Penal Use Only ~ 348 ~ jor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy