SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८२-८८] + गाथा: दीप अनुक्रम [१२३ -१४०] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित ज्ञाताधर्म कथाङ्गम्. ॥१६८॥ “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययनं [९], मूलं [८२-८८] + गाथा: आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः सम्बन्धः, किंभूतः १ - सञ्जातद्विगुणरागः पूर्वकालापेक्षया, कस्यां ? - रत्नद्वीपदेवतायां, केन कैथेत्याह-वेन च पूर्वोक्तेन भूषणवेण कर्णसुखो मनोहरथ यस्तेन तेच पूर्ववर्णितैः सप्रणय सरलमधुरभणितः, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघन वदनकरचरणनयनानां लावण्यं स्पृहणीयत्वं तच्च रूपं च शरीरसुन्दरत्वं च यौवनं च तारुण्यं तेषां या श्रीः- सम्पत् सा तथा तां च दिव्यां - देवसम्बन्धिनीं स्मरन्निति सम्बन्धः, तथा सरभसानि - सहर्षाणि यान्युपग्रहितानि - आलिङ्गितानि तानि तथा 'विन्योयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च नेत्रविकारलक्षणानि च तानि तथा, विहसितानि च - अर्द्धहसितादीनि सकटाक्षा:सापाङ्गदर्शनाः दृष्टयो-विलोकितानि निःश्वसितानि च कामक्रीडायाः समुद्भवानि मलितानि च पुरुषाभिलषणी वयोपिदङ्गमर्दनानि च पाठान्तरेण मणितानि च-रतकूजितानि उपललितानि च क्रीडितविशेषरूपाणि पाठान्तरेण ललितानि - ईप्सि तानि क्रीडितानि वा स्थितानिं च स्वभवनेषु उत्सङ्गासनादिषु वा अवस्थानानि गमनानि च-हंसगत्या चङ्क्रमणानि प्रणयखेदितानि च-प्रणयरोपणानि प्रसादितानि च - कोपप्रसादनानीति द्वन्द्वस्तानि च सरन्- चिन्तयन् राममोहितमतिः अवश आत्मन इति गम्यते, कर्म्मवशं कर्मणः पारतन्त्र्यं गतो यः स तथा पाठान्तरे कर्म्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः स कर्म्मवशवेगनडितः, 'अवइक्खइति अवेक्षते-निरीक्षते स्म मार्गतः पृष्ठतोऽवलोकयति तामागच्छन्तीमित्यर्थः, 'सविलियं'ति सत्रीडं, सलअमित्यर्थः । ' मच्चुगलस्थलणोलियमई'ति मृत्युना - यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तथा नोदिता- खदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको ज्ञाता शनैः २ 'उधिहर'त्ति उद्विजहाति ऊर्द्ध क्षिपति, 'तहेव सनियं' इत्येतत् पदद्वयं वाचनान्तरे नोपलभ्यते निजकपृष्ठात् Jan Eat International For Park Use Only ~339~ ९ माक न्दीज्ञाते जिनपालितजिनरक्षितवृतं सू. ८५-८८ ॥१६८॥ waryra
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy