SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८२-८८] + गाथा: दीप अनुक्रम [१२३ -१४०] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययन [ ९ ], मूलं [८२-८८] + गाथा: आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित यादिभिरक्षितमनाः स्तुवंस्तथा निन्दन् । यत्पदमसद् श्रूयात् तत्पुनरुक्तं न दोषाय ॥ १२ ॥ इति अर्ध, हे गुणसंकर !-गुणसमुदायरूप ! हं इति अकारलोपदर्शनादद्दमिति दृश्यं सया विहीना न समर्था जीवितुं क्षणमपीति पञ्चमं । तथा 'इमस्स उति अस्य पुनः अनेके ये झपा-मत्स्या मकरा - ग्राहाः विविधश्वापदाश्र - जलचरक्षुद्रसच्चरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झपादीनां वा सदा नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध रत्नाकरस्य - समुद्रस्य मध्ये आत्मानं 'वहेमि'ति हन्मि तब-भवतः पुरतः अग्रतः तथा एहि निवर्त्तख 'जइसित्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं। 'तुज्झ य'त्ति तब च विगतधनं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा शारदं शरत्कालसम्भवं यनवं-प्रत्ययं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्रबोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकरः- दलवृन्दं तत्सदृशे नितरां भात इति निभे च नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव वदनं मुखं प्रतीति वाक्यशेषः, पिपासागताया:मुखदर्शनजलपानेच्छया आयातायाः तां वा गतायाः प्राप्तायाः कस्याः १-मे-मम श्रद्धा-अभिलापः किं कर्तुं ?-प्रेक्षितुं - अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति- ततस्तावदिति वा इतः अस्यां दिशि मां नाथ जा इति येन याव दिति वा ते तव प्रेक्षे वदनकमलमिति रूपकं ॥ ७ ॥ एवं सप्रणयानि सस्नेहानीव सरलानि-सुखावगम्याभिधेयानि मधुराणि च-भाषया कोमलानि यानि तानि तथा, तथा करुणानि - करुणोत्पादकलात् बचनानि जल्पन्ती सा पापा क्रियया मार्गतः - पृष्ठतः समन्वेति समनुगच्छति पापहृदयेति ॥ ८ ॥ ततोऽसौ जिनरक्षितथलमना :- अभ्युपगमाच्चलितचेताः 'अवयक्खड़'त्ति Education Internationa For Parts Only ~ 338~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy