SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [७९-८०] दीप अनुक्रम [११० -११२] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [९], मूलं [७९-८० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः माणी २ जेणेव मानंदियदारए तेणेव आगच्छति २ आसुरुता मादिपदारए खरफरूसनिठुरवयणेहिं एवं वदासी-हं भो मागंदियदारया ! अप्यत्थियपत्थिया जति णं तुम्भे मए सद्धि बिलात भोगभोगाई जमाया विरह तो थे अत्थि जीविअं, अहरणं तुम्मे मए सद्धिं विजातिं नो विहरह तो भे इमेणं नीलुप्पलनवलगुलिय जान खुरधारेणं असिमा रतगंडबाई मायाहिं उबसोहियाई तालफलाणीव सीसाई एते एडेमि, तते णं ते मार्गदियदारमा रमणदीवदेषपाए अंतिए सो० भीया करयल० एवं जपणं देवाणुपिया ! वतिस्ससि तस्स आणाउववायवयणनिदेसे चिहिस्सामो, तते णं सा रयगावदेवा से मागंदियदारए नेण्हति २ जेणेव पासायवडिंसए तेणेव उबागच्छ २ असुभपोग्गलावहारं करेति २ सुभपोग्गलबक्स्वेवं करेति २त्ता पच्छा तेहिं सद्धिं विडला भोग भोगाई भुंजमाणी विहरति कल्लाकहिं व अमयफलातिं उयमेति (सूत्रं ८० ) सर्व सुगम, नवरं 'निरालंबणेणं' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुबर्जितेन 'कालियावाप तत्थ'ति कालिकाबातः- प्रतिकूलवायुः, 'आहुणिनमाणी'त्यादि आधूयमाना कम्पमाना विद्रवमुपगतेति सम्बन्धः, सञ्चाल्यमाना- स्थानात् स्थानान्तरनयनेन सोध्यमाना अघो निमजनदः उद्गतलोकक्षोभोत्यादाद्वा सलिलातीक्ष्ण वेमैरतिवर्त्यमानाआक्रम्यमाणा कुट्टिमे करवलेनाहतो मः स तथा स इव 'तेंदूसए' ति कन्दुकः तत्रैव प्रदेशेऽधः पतन्ती बा-अधो मच्छन्ती उत्प Education Internationa For Pernal Use On ~ 318~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy