SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [९], ----------------- मूलं [७९-८०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत सूत्रांक [७९-८०] ॥१५६॥ दीप अनुक्रम [११०-११२] अन्भणुपणाया समाणा दुवालसमं लवणसमुदं पोयवहणेणं ओगाहित्तए, तते ण ते मागंदियदारए ९माकअम्मापियरो एवं वदासी-इमे ते जाया! अजग जाव परिभाएत्तए तं अणुहोह ताय जाया ! बन्दीज्ञाता० विउले माणुस्सए इड्डीसकारसमुदए, किंभे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेण ?, एवं खलु लवणोदपुसा! दुवालसमी जत्ता सोचसग्गा यावि भवति, तं मा णं तुम्भे दुवे पुत्ता! दुवालसमंपि लवण धियात्रा जाव ओगाहेह, मा हु तुम्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोचपि तपेपि एवं वदासी-एवं खलु अम्हे अम्मयाओ! एकारस वारा लवणं ओगाहित्सए, तते णं ते मार्गदीदारए अम्मापियरो जाहे नो संचाएंति बहहिं आघवणाहिं पण्णवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमहूं अणुजाणिस्था, तते णं ते मागंदियदारगा अम्मापिकहिं अग्भणुण्णाया समाणा गणिमं च धरिमं च मेजं च पारिच्छेज्जं च जहा अरहणगस्स जाव लवणसमुई बरई जोअणसयाई ओगाढा (सूत्रं ७९) तते णं तेसिं मागंदियदारगाणं अणेगाई जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाहपसयाति पाउम्भूयाति, तंजहा-अकाले गजियं जाव थणियस कालियवाते तत्व समु. ॥१५६॥ हिए, तते णं सा णावा तेणं कालियवातणं आहुणिजमाणी २ संचालिबमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं आयडिजमाणी२ कोहिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविच धरणीयलाओ सिद्धविजाहरकनगा ओवयमाणीविष गगणतलाओ *. अत्र सूत्रक्रमांक स्थाने मूल संपादने एका स्खलना वर्तते- यत् सू. ७९ स्थाने सू. १९ मुद्रितं ~315~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy