SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म- कथाङ्गम, प्रत सत्राक ॥१५५|| [७८] ईशानश्च वामं चमरोधस्तनं दक्षिण वलियम शेषा यथार्हमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् । मल्लीज्ञाचक्रुः परिनिर्वाणमहिमानं च, ततः शक्रो नन्दीश्वरे गता पूर्वमिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार तल्लोकपालास्तुताध्यमचत्वारश्चतुर्दा पूर्वाञ्जनपार्श्ववर्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्षुः, एवमीशानः उत्तरसिंस्तल्लोकपालास्तत्वार्थलीनिर्वावर्तिदधिमुखेषु चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने 8 णादि सू. गला सुधर्मसभामध्यव्यवस्थितमाणवकाभिधानस्तम्भवर्तिवृत्तसमुद्कानवतार्य सिंहासने निवेश्य तम्मध्यवर्तिजिनसक्थीन्यपू-ISH पुजत् मल्लिजिनसक्थि च तत्र प्राविपद् एवं सर्वे देवा इति, 'एव'मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि | दृष्टान्तदाष्टोन्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टच्या, अन्यथा ज्ञातसानुपपत्तेः, सा च किलैचम्-"उग्गतवसं- जमवओ पगिढफलसाहगस्सवि जियस्स | धम्मविसएवि सुहुमावि होह माया अणस्थाय ॥१॥ जह मल्लिस्स महाबलभवंमि || तिस्थयरनामबंधेवि । तवविसय थेवमाया जाया जुवइत्तहेउत्ति ॥२॥ [उग्रतपःसंयमवत: प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयाऽपि सूक्ष्माऽपि भवति माया पुनरनर्थाय ॥ १॥ यथा मल्या महाबलभवे तीर्थकरनामवन्धेऽपि तपोविषI स्तोका माया जाता युवतिभावहेतुः ॥२॥] अष्टमज्ञातविवरणं समासमिति ॥८॥ दीप अनुक्रम [१०९] अत्र अध्ययन-८ परिसमाप्तम् ~313~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy