SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ७८ ] दीप अनुक्रम [ १०९ ] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) श्रुतस्कन्धः [१] अध्ययनं [८], मूलं [७८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाक्रम. ॥१५४॥ सम्मेए पचए तेणेव उवागच्छइ २त्ता संमेयसेल सिहरे पाओवगमणुववण्णे मल्लीण य एवं वाससतं आगारवा पणपणं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाणित्ता पणपणं वाससहसाई सघाउयं पालता जे से गिम्हाणं पढमे मासे दोचे पक्खे चित्तसुद्धे तस्स णं चेतसुद्धस्स उत्थी भरणीए णक्खतेणं अद्धरत्तकालसमयंसि पंचहिं अजियासएहिं अभितरियाए परिसाए पंचहि अणगारसएहिं बाहिरियाए परिसाए मासिएणं भन्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिजे आउए नामे गोए सिद्धे एवं परिनिषाणमहिमा भाणियंत्रा जहा जंबुद्दीवपण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलु जंबू ! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमट्टे पण्णत्तेतिबेमि (सूत्रं ७८ ) ॥ ८ ॥ 'अट्ठाहियामहिम 'ति अष्टानामहां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्रं, प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये तद्द्द्वयं न विरुध्यते इति, 'दुबिहा अंतकरभूमि त्ति अन्तकराः - भवान्तकराः निर्वाणयायिनस्तेषां भूमिः कालान्तरभूमिः, 'जयंतकर भूमी' त्ति इह युगानि - कालमानविशेषास्तानि च क्रमवर्त्तीनि तत्साधर्म्याचे क्रमवर्चिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिताऽन्तकरभूमिः युगान्तकरभूमिः, 'परियायंतकर भूमी'ति पर्याय:तीर्थंकरस्य केवलिखकालस्तमाश्रित्यान्तकरभूमिर्या सा तथा तत्र, 'जावे त्यादि इह पश्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्वि Educatuny Internationa मल्लिजिनस्य षड् मित्राणां दिक्ष महोत्सव: For Pernal Use On ~311~ ८मलीज्ञा ताध्य० म. लीनिर्वा णादि सू. ७८ ॥१५४॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy