SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६९,७०] दीप अनुक्रम [८७,८८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [८], --- मूलं [ ६९,७०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१३८॥ वायुर्निष्ठुरो-निर्भरः खरपरूपः - अत्यन्त कर्कशः शुषिरयो :- रन्ध्रयोर्यत्र तत्तथा तदेवंविधमवशुनं वक्रं नासिकापुढं यस्य तथा तं, इह च पदानामन्यथा निपातः प्राकृतत्वादिति, घाताय पुरुषादिवधाय घाटाभ्यां वा मस्तकावयवविशेषाभ्यां उद्भ विकरालं रचितमत एव भीषणं मुखं यस्य तथा तं, ऊर्द्धमुखे कर्णशष्कुल्यौ - कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्षाणि विकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालग'ति शङ्खवन्तौ च शङ्खयोः - अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ सम्बद्वावित्येके, लम्बमानौ च- प्रलम्बी चलितौ-चलन्तौ कर्णौ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने -भासुरे लोचने यस्य स तथा तं भृकुटि :- कोपतो भ्रूविकारः सैव तडिद्- विद्युयस्मिंस्तत्तथा तथाविधं पाठान्तरेण भ्रुकुटितं - कृत कुटि ललाटं यस्य स तथा तं नरशिरोमालया परिणद्धं वेष्टितं चिन्ह-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिणद्धं परिषहनं तदेव चिन्हं यस्य स तथा तं, विचित्रैः बहुविधैगोनसैः सरीसृपविशेषैः सुबद्धः परिकरः सभा हो येन स तथा तं, 'अबहोलंतत्ति अवघोलयन्तो डोलायमानाः 'फुप्फुयायंत 'त्ति फूत्कुर्वन्तो ये सर्पाः वृद्धिका गोधाः उन्दुरा नकुलाः सरटाथ तैर्विरचिता विचित्रा- विविधरूपवती बैंकेक्षेण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका -माला यस्य स तथा तं, भोगः-फणः स क्रूरो- रौद्रो ययोस्ती तथा तौ च कृष्णसर्पों च तौ घमघमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारशृगाली लगिती-नियोजितौ स्कन्धयोर्येन स तथा तं दीप्तं - दीप्तखरं यथा भवत्येवं 'घुघुयंत 'ति धूत्कारशब्दं कुर्वाणो यो घूकः - कौशिकः स कृतो विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं घण्टानां वर्णशब्दस्तेन भीमो यः स तथा स चासौ भयङ्करखेति तं, कातरजनानां हृदयं स्फोटयति यः स तथा तं दीप्तमदृट्टहासं घण्टारवेण अङ्गच्छाय-नृपः, तस्य वर्णनं For Park Use Only ~279~ ८ मल्यध्य यने चन्द्र च्छायनृप स्वागमः अरहनक वृत्तं च सू. ७० ॥ १३८ ॥ wor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy