SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६-६७] HS काभिः परिवृतः पुर प्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराधनेकमङ्गल्यवस्तुस्तोमः पश्चवर्ण कुडभिकासहस्रपरिमण्डितयो-18 जनसहस्रोच्छित्तमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानचिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्त विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदभिवन्ध जिनमातरमवखाप्य जिनप्रतिबिम्ब तत्सबिधी विधाय पञ्चधाऽऽस्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायकोपरिविकृतच्छत्रः अन्याभ्यां करचा-| ललितप्रकीर्णकः अन्येन च करकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गखा तद्व्यवस्थिताति पाण्डकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्णः, एवमन्ये इंशानादयो वैमानिकेन्द्रायमरादयो भवनपतीन्द्रा काला-1 दयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्वाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगि|कदेवानादिदेश, ते चाटसहस्रं सौवणिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि । त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽटसहसं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभियेकोपयोगिनां भाजनानामष्टसहसं २ विचक्रुः, तेश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीथानां गङ्गादीनां च महानदीना पद्मादीनां महादानामुदकमुत्पलादीनि मृक्तिकां च हिमवदादीनां च वर्षधराणां वत्तेल विजयाद्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान सर्वोषधीः तूबराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः, ततोऽसा-18 वच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवाः छत्रचामरकल दीप अनुक्रम [८२-८५] भगवती मल्लिजिनस्य जन्मन: वर्णनं ~258~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy