________________
आगम
(०६)
प्रत
सूत्रांक
[ ६३ ]
दीप
अनुक्रम [७५]
“ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः)
अध्ययनं [७],
मूलं [ ६३ ]
श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नविनिर्गते देशान्तरगमनप्रवृत्ते आधारः- आश्रयो भूरिव आलम्बनं वरत्रादिकमिव प्रतिबन्धः प्रमार्जनिका शलाकादीनां लतादबरक इव कुलगृहं पितृगृहं तद्वर्गो मातापित्रादिः संरक्षति अनाशनतः सङ्गोपयति संवरणतः संबर्द्धयति बहुलकरणतः 'छोल्लेइति निस्तुपीकरोति 'अणुगिलइ'त्ति भक्षयति, कचित्फोलेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः, 'पत्तिय'त्ति सञ्जातपत्राः 'वत्तिय'त्ति श्रीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवन्ति तद्वृत्ततया जातदृत्तत्वाद्वत्तिताः शाखादीनां वा समतया वृत्तीभूताः सन्तो वर्त्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वति सञ्जातत्वच इत्यर्थः गर्भिता-जातगर्भा डोडकिता इत्यर्थः, प्रसूताः कणिशानां पत्रगर्भेभ्यो विनिर्गमात् आगतगन्धा - जातसुरभिगन्धाः आयातगन्धा वा दूरयायिगन्धा इत्यर्थः, क्षीरकिताः सञ्जातक्षीरकाः बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः पकाः काठिन्यमुपगताः, पर्या यागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्था इव पत्रकाणि दलानि कुतोऽपि | साधम्यर्यात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिता :- शुष्कपत्रतया सञ्जातशलाका: पत्रकिता:- सञ्जातकुत्सितकाऽल्पपत्राः, 'हरियपचकंड'त्ति हरितानि - हरितालवर्णानि नीलानि पर्वकाण्डानि - नालानि येषां ते तथा, जाताथाप्यभूवन्, 'नवपज्जाणएहिं ति नवं-प्रत्ययं पायनं- लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तैः, 'असिएहिं'ति दात्रः, 'अखंडाण'ति सकलानां अस्फुटितानां असञ्जातराजीकानां छड २ इत्येवमनुकरणतः सूर्पादिना स्फुटाः-स्फुटीकृता शोधिता इत्यर्थः स्पृष्टा वा पाठान्तरेण पूता ये ते तथा तेषां 'मागहए पत्थए'सि "दो असईओ पसई दो पसइओ उ सेहया हो । चउसेदओ उ कुडओ चउकुडओ पत्थओ
For Penal Use On
~ 240 ~
wor