SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथाङ्गम्. प्रत सूत्रांक [६३] रोहिणीज्ञातं सू. ६३ ॥११८॥ नगरं मझमझेणं जेणेव सए गिहे जेणेव घण्णे सत्यवाहे तेणेव सपागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव पहजणो अन्नमन एवमातिक्खति-धन्ने णं देवा! धणे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगडसागडिएणं निज्जाएति, तते णं से धपणे सत्यते पंच सालिअक्खए सगडसागडेणं निजाएतितेपासति २ हट्ट पडिच्छति रतस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणीयं सुण्हं तस्स कुलघरस्स बहुसु कजेसु य जाव रहस्सेसु य आपुच्छणिज जाव बहावितं पमाणभूयं ठावेति, एवामेव समणाउसो! जाव पंच महत्वया संवड्डिया भवंति से णं इह भवे चेव बटणं समणाणं जाव चीतीवइस्सइ जहा व सा रोहिणीया । एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तियेमि ॥ (सूत्रं ६३)सत्तमं नायज्झयणं समत्तं ॥७॥ दीप अनुक्रम [७५] KO इदमपि सुगमम् , नवरं 'मए'त्ति मयि 'गयंसित्ति गते ग्रामादौ एवं 'च्युते' कुतोऽप्यनाचारात् खपदात् पतिते 'मृते ॥ ॥११८॥ परासुतां गते 'भग्ने' वाल्यादिना कुनखञ्जखकरणेनासमर्थीभूते 'लुग्गंसि वचि रुने जीर्णतां गते 'शटिते' व्याधिवि-1|| शेषापछीर्णतां गते 'पतिते' प्रासादादेर्मश्चके वा ग्लानभावात् 'विदेशस्थे' विदेश गला तत्रय स्थिते 'विप्रोषिते' खस्था ~239~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy