________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१], ----------------- मूलं [५५,५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्म
कथानम्.
प्रत सूत्रांक [५५,५६]]
॥११॥
Sea
दीप अनुक्रम [६६-६८]
यज्ञानसम्पदो गमकखात् , 'पसिणाईति प्रश्नान् पृच्छ्यमानत्वात् 'कारणाईति कारणानि विवक्षितार्थनिश्चयस्य जनकानि५ शैलक'वागरणाई'ति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निप्पट्ठपसिणवागरणं ति निर्गतानि स्पष्टानि-18राजदीक्षा स्फुटानि प्रश्नव्याकरणानि-प्रश्नोत्तराणि यस्य स तथा 'खीणा उवसंतति क्षयोपशममुपगता इत्यर्थः, एतेषां च यात्रादिषदानामागमिकगम्भीरार्थत्वेनाचार्यस तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थ प्रश्नः कृत इति, 'सरिसवय'ति एकत्र सदृशवयसः-समानवयसः अन्यत्र सर्षपा:--सिद्धार्थकाः 'कुलस्थिति एकत्र कुले तिष्ठन्तीति कुलखाः, अन्यत्र कुलत्थाः धान्यवि-1 शेषाः, सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासाथ कृत इति । 'एगे भवंति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते मरिणा श्रोत्रादिविज्ञानानामवयवानां चास्मनोऽनेकतोपलब्ध्या एकत्वं दुपयिष्यामीतिबुद्धा पयेनुयोगः शुकेन कृतः, 'दुबे भवंति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्वार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिसुख्खा पर्यनुयोगो विहितः, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्षः पर्यनुयुक्तः, अनेके भूता-अतीता भाषा:-सनाः परिणामा वा भव्याश्च-भाविनो यस्य स तथा, अनेन चातिक्रान्तभाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दुषमायेति । तत्राचार्येण स्थाद्वादस्य निखिलदोषगोचरातिक्रान्तत्वातमवलम्योत्तरमदायि-एकोऽप्यह, कथं, द्रव्याथेतया जीवद्रव्यस-16 कत्वात्, न तु प्रदेशार्थतया, तथा बनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भो न बाधकः, तथा कश्चित् स-18
॥११०॥ |भावमाश्रित्यैकत्वसमाविशिष्टिस्यापि पदार्थस्य खभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-द्रावयह शानदर्शनार्थ-| तया, न चैकखभावे भेदो म दृश्यते, एको हि देवदनादिपुरुषः एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वपितन्यत्वमातुलत्वमा-RI
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~223~