________________
आगम
(०६)
प्रत
सूत्रांक [५५,५६ ]
दीप
अनुक्रम [६६-६८]
श्रुतस्कन्ध: [१] अध्ययन [ ५ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ]
“ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
Education Internation
भावेमाणे विहरइ 'सुए परिधायगे त्ति शुको व्यासपुत्रः ऋग्वेदादयश्चखारो वेदाः षष्टित साङ्ख्यमतं सांख्यसमये - साङ्ख्यसमा चारे लब्धार्थों, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदानामितिहासपञ्चमानां इतिहास:पुराणं 'निर्घण्टुपष्ठानां' निर्घण्टुः - नामकोश: 'साङ्गोपाङ्गानां' अङ्गानि - शिक्षादीनि उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां ऐदम्पर्ययुक्तानां सारक:- अध्यापनद्वारेण प्रवर्तकः सारको वा अन्येषां विस्तृतस्य स्सारणात् वारकोऽशुद्धपाठनिषेधकः पारगः- पारगामी षडङ्गवित् पष्टितन्त्रविशारदः षष्टित- कापिलीयशास्त्रं, पडङ्गवेदकत्वमेव व्यनक्ति- सयाने गणितस्कन्धे 'शिक्षाकल्ये' शिक्षायां अक्षरस्वरूपनिरूपके शास्त्रे कल्पे - तथाविधसमाचारप्रतिपाद के व्याकरणे - शब्दलक्षणे छन्दसि पद्यवचनलक्षणनिरूपके निरुक्ते शब्दनिरुक्तप्रतिपादके ज्योतिषामयने - ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति, वाचनान्तरं 'पश्चयमपञ्चनियमयुक्तः तत्र पश्च यमाः - प्राणातिपातविरमणादयः नियमास्तु-शौचसंतोषतपःखाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा त्रिदण्डादीनि सप्त हस्ते गतानि यस्य स तथा तत्र कुण्डिका- कमण्डलुः कचित्काञ्चनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते छष्णालकं-त्रिकाष्ठिका अङ्कुशो-वृक्षपल्लवच्छेदार्थः पवित्रकं ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डं प्रमार्जनार्थ, 'संखाणं'ति साज्ञयमतं 'सज्जपुढवित्ति कुमारपृथिवी 'पयणं आरुहेड' पाकस्थाने चुल्ह्यादावारोपयति उष्माणं उष्णत्वं ग्राहयति 'दिहिं वमित्त' मतं वमयितुं त्याजयितुमित्यर्थः । 'अट्ठाई' ति अर्थान् अर्यमाणखादधिगम्यमानखादित्यर्थः, प्रार्थ्यमानत्वाद्वा याच्यमानखादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन् तथा तानेव 'हेई'ति हेतून्, अन्तर्वर्त्तिन्यास्तदी
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
For Pass Use Only
मूलं [५५,५६ ]
"ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 222~