SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१], ----------------- मूलं [५५,५६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५,५६] तेणं कालेणं २ सुए नाम परिवायए होत्या रिउच्वेयजजुधेयसामवेयअधवणवेयसद्वितंतकुसले संखसमए लद्धढे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिचायगधम्म दाणधम्मं च सोयधम्मच तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियउत्तग्लु(करोडियळपणाल)यंकृसपविसयकेसरीहत्थगए परिवायगसहस्सेणं सद्धिं संपरिखुडे जेणेव सोगंधियानगरी जेणेव परिवायगावसहे तेणेव उवागच्छह २ परिवायगावसहंसि भंडगनिक्खेवं करेइ २त्ता संखसमएणं अप्पाणं भावेमाणे विहरति । तते णं. सोगंधियाए सिंघाडग. बहुजणो अन्नमनस्स एवमाइक्खइ-एवं खलु सुए परिवायए इह हवमागते जाव विहरद, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिवायए तीसे परिसाए सुदस्सणस्स य अन्नेसिं च यहूर्ण संखाणं परिकहेति-एवं खलु सुदसणा ! अम्हं सोयमूलए धम्मे पन्नसे सेऽविय सोए दुविहे पं०, तं०-दवसोए य भावसोए य, दषसोए य उदएणं मट्टियाए य, भावसोए दन्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सर्व सज्जो पुढवीए आलिप्पति ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति ततो तं अमुई मुई भवति, एवं खलु जीवा जलाभिसेयपूपप्पाणो अविग्घेणं सगं गच्छति, तते णं से सुदंसणे सुथस्स अंतिए धम्मं सोचा हढे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हति २ परिवायए विपुलेणं असण ४ वत्थ पडिलाभेमाणे जाव विहरति । तते णं से सुए परिवायगे सोगंधियाओ नगरीओ निगच्छति २त्ता बहिया जणवयविहारं विहरति । तेणे seseeeeeeeees दीप अनुक्रम [६६-६८] For P OW शुक्रपरिव्राजकस्य दिक्षाया: प्रसंग: ~ 212~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy