SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (०६) བྷྱཿཡྻཱཡྻ [ ५४ ] अनुक्रम [ ६५ ] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) अध्ययनं [५], मूलं [५४] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥१०४॥ 'आणापाणू वा' उच्छ्वासनिश्वासकाले धोवे वा - सप्तोच्छ्वासरूपे खणे वा चडुतरोच्छ्वासरूपे लवे वा - सप्तस्तोकरूपे मुटु वा लवसप्तसप्ततिरूपे 'अहोरते वा पक्खे वा मासे वा अयने वा' दक्षिणायनेतररूपे प्रत्येकं पण्मासप्रमाणे संवत्सरे वा, 'अन्नतरे वा दीहकालसंजोए' युगादौ । 'भावओ कोहे वा ४ भये वा हासे वा' हास्ये हर्षे वा 'एवं तस्स न भव' एवमनेकधा तस्य प्रतिबन्धो न भवति, से णं भगवं वासीचंदणकप्पे' वास्यां चन्दनकल्पो यः स तथा अपकारिणोऽप्युपकारकारीत्यर्थः, वासीं वा अङ्गच्छेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा 'समतिणमणिलेडुकंचणे समसुहदुक्खे' समानि उपेक्षणीयतमा तृणादीनि यस्य स तथा, 'इइलोगपरलोगऽपविद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्धायणट्ठाए अन्सट्ठिए एवं च णं विहरह'ति, ते काणं तेणं समएणं सेलगपुरे नाम नगरं होत्था, सुभूमिभागे उज्जाणे, सेलए राया परमावती देवी मंडुए कुमारे जुबराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणइयाए ४ उबवेया रजधुरं चिंतयंति । थावच्चापुरते सेलगपुरे समोसढे राया णिग्गतो धम्मकहा, धम्मं सोचा जहा णं देवाणुप्पियाणं अंतिए बहवे जग्गा भोगा जाव चहत्ता हिरन्नं जाव पवइत्ता तहा णं अहं नो संचामि पद्दत्तिए, अहनं देवाणुप्पियाणं अंतिए पंचाणुवइयं जाब समणोवासए जाव अहिगयजीवाजीवे जाव अप्पार्ण भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, धावच्चापुते बहिया जणवयविहारं विहरति । तेणं कालेणं २ सोगंधिया नाम नयरी होत्था वन्नओ, नीलासोए उज्जाणे वनओ, तत्थ णं सोगंधियाए नगरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डे जाव अपरिभूते । थावच्चापुत्रस्य दिक्षायाः प्रसंगः, शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: For Pasta Use Only ~ 211~ ५ शैलक ज्ञाते शुकपरिवाजकदीक्षा सू. ५५ ॥१०४॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy