SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं ], ----------------- मूलं [५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक गाथा: एवं खलु जंबू समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयखंधा पन्नत्ता, तंजहाणायाणि य धम्मकहाओ य, जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छहस्स अंगस्स दो सुयखंधा पं०२०-णायाणि य धम्मकहाओ य, पदमस्स णं भंते! सुयकखंधस्स समणेणं जाव संपत्तेणं णायाणं कति अज्झयणा पन्नत्ता ?, एवं खलु जंबू! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पं०, तं०-उखित्तणाए १संघाडे २, अंडे ३ कुम्मे य४ सेलगे ५। तुंचे य ६ रोहिणी ७ मल्ली८, मायंदी ९चंदिमा इय १० ॥१॥ दावद्दवे ११ उदगणाए १२, मंडके १३ तेयलीविय १४ । नंदीफले १५ अवरकका १६, अतिने १७ सुंसुमा इय १८॥२॥ अवरे य पुंडरीयणायए १९ एगुणवीसतिमे। (सूत्रं ५) 'तए 'ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्याः परिषत्-कूणिकराजादिका निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थ,18 "जामेव दिसिं पाउम्भूया तामेव दिसि पडिगए'ति यस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थः तामेव दिशं प्रतिगतेति । तस्मिन् काले तसिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बूनामानगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यो यावत्करणादिदं दृश्यं "समचउरंससंठाणसंठिए बजरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे" कनकस्स-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकषः--कपपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पद्मगर्भस्तद्वत् गौरो यः18 स तथा, वृद्धच्याख्या तु कनकस्य न लोहादेयः पुलका-सारो वर्णातिशयः तत्प्रधानो यो निकपो-रेखा तस्य यत्पक्ष्मबहुलत्वं 8 तद्वयो गौरः स कनकपुलकनिकषपक्ष्मगौरः, तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकता, तथा 'तत्ततवे' तप्त-तापितं तपो दीप अनुक्रम [५-८] जंबूस्वामिन: वर्णनं एवं प्रश्न: ~ 20~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy