SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं -], ----------------- मूलं [५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ज्ञाताधर्मकथानम् ॥८॥ सूत्राक | जम्बूखामिप्रश्न: अध्ययनो देशःसू.५ गाथा: तएणं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया । तामेव दिसि पडिगया।तेणं कालेणं तेणं समयेणं अनसुहम्मस्स अणगारस्स जेट्टे अंतेवासी अजजंबू णामें अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अजसुहम्मस्स थेरस्स अदूरसामते उर्दूजाणू अहोसिरे झाणकोहोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से अनजंवूणामे जायसड्ढे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसए संजायकोउहल्ले उप्पन्नसहे उप्पन्नसंसए उत्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उडाए उद्वेति उहाए उद्वित्ता जेणामेव अजसुहम्मे धेरे तेणामेव उवागच्छति २ अनसुहम्मे थेरे तिकखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमसति वंदित्ता नमंसित्ता अजसुहम्मस्स घेरस्स पचासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं पञ्जुवासमाणे एवं वयासी-जति णं भंते समणेणं भगवया महावीरेणं आइगरेणं तित्थग० सयंसंबु पुरिसु० पुरिससी० पुरिसव पुरिसवरगं० लोगु० लोगनाहे. लोगहिएणं लोगप० लोगपतोय. अभयद सरणद. चक्खुद मग्गद० योहिद.धम्मद धम्मदेवधम्मना धम्मसाधम्मवरचा अप्पडिह दंसणध० वियदृछ। जिणेणं जाणएणं तिनेणं तार• बुद्धणं बोहएणं मुत्तेणं मोअगेणं सवण्णणं सबद सिवमयलमरुतमणंतमक्खयमवाबाहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमढे पन्नत्ते, छहस्स णं अंगस्स णं भंते! णायाधम्मकहाणं के अट्टे पं०?, जंबूत्ति तएणं अजसुहम्मे धेरे अनजंबूणामं अणगारं एवं व० टिटव दीप अनुक्रम [५-८] जंबूस्वामिन: वर्णनं एवं प्रश्न: ~ 19~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy