SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ५४ ] दीप अनुक्रम [६५] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) अध्ययनं [ ५ ], मूलं [ ५४ ] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित..... . आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१०२॥ वासुदेवे थावचापुतेणं एवं वृत्ते समाणे धावथापुत्तं एवं वदासी - एए णं देवाणुप्पिया दुरतिकमणिजा 'णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खणं, तं इच्छामि णं देवाणुपिया ! अन्नाणमिच्छत्त अविरइकसायसंचियरस अत्तणो कम्मक्खयं करित्तए, तते से कहे वासुदेवे थावचापुत्तेणं एवं बुत्ते समाणे कोटुंबियपुरिसे सहावेति २ एवं वदासी-गच्छह णं देवाप्पिया ! वारवतीए नगरीए सिंघाडगतियगचक्कचथर जाब हत्थिधवरगया महया २ सद्देणं उग्घोसेमाणा २ उग्घोसणं करेह एवं खलु देवा० थावच्चापुते संसारभविग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिनेमिस्स अंतिए मुंडे भवित्ता पचइत्तए तं जो खलु देवाणुप्पिया ! राधा चा पराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोटुंबिय० मांडविय० इन्भसेहिसेणावइसत्थवाहे वा धावतं पयंत मणुपश्यति तस्स णं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तना. तिनियगसंबंधिपरिजणस्स जोगखेमं वहमाणं पडिवहतित्तिकट्टु घोसणं घोसेह जाव घोसंति, तते णं धावचापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं ण्हायं सवालंकारविभूसियं पत्तेयं २ पुरिसहस्वाहिणी सिवियासु दुरूढं समाणं मित्तणातिपरिवुडं थांवचापुत्तस्स अंतियं पाउन्भूयं तते णं से कहे वासुदेवे पुरिससहस्समंतियं पाउ भवमाणं पासति २ कोटुंबियपुरिसे सदावेति २ एवं बदासीजहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावेति २ जाव अरहतो अरिनेमिस्स छत्ताइच्छत्तं Jucaton Internationa थावच्चापुत्रस्य दिक्षायाः प्रसंग: For Pernal Use On ~207~ ५ शैलक ज्ञातै स्थापत्यापुत्रदीक्षा सू. ५४ ॥१०२॥ r
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy