SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (०६) བྷྱཿལླཱ ཡྻ [ ५४ ] अनुक्रम [ ६५ ] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) अध्ययनं [ ५ ], मूलं [ ५४ ] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Educatni Internation पडिदुवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करावेत २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उचणेइ २ एवं वदासी एवं खलु देवाप्पिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इट्ठे जाव से णं संसारभयउद्विग्गे इच्छति अरहओ अरिनेमिस्स जाव पवतित्तए, अहण्णं निक्खमणसकारं करेमि इच्छामि णं देवाणुप्पिया ! धावञ्चापुतस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ, तते णं कण्हे वासुदेवे धावचागादावतिणीं एवं वदासी - अच्छाहिणं तुमं देवाणुप्पिए । सुनिच्या बीसत्था, अहृण्णं सयमेव धाव चान्तरस दारगस्स निक्खमणसक्कारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावथाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावचापुतं एवं वदासीमाणं तु देवाणुपिया ! मुंडे भवित्ता पञ्चयाहि भुंजाहि णं देवाणुप्पिया ! विउले माणुस्सर कामभोए मम बाहुच्छायापरिगहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि बाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अपणे णं देवाप्पियस्स जे किंचिवि आवाहं वा वाबाहं वा उप्पापतितं सर्व्वं निवारेमि, तते णं से धावचापुत्ते कण्हेणं वासुदेवेणं एवं वृत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया ! मम traineri jaमाणं निवारेसि जरं वा सरीररूवविणासिणिं सरीरं वा अइवयमाणि निवारेसि तणं अहं तव बाहुच्छायापरिग्ाहिए विउले माणुस्सर कामभोगे भुंजमाणे विहरामि तते णं से कण्हे थावच्चापुत्रस्य दिक्षायाः प्रसंग: For Park Use Only ~206~ yor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy