SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म- कथाङ्गम्, प्रत सूत्रांक ॥१९॥ [१२] दीप अनुक्रम अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं वित्रियते, अस्य च पूर्वेण सहार्य सम्बन्धः-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह काह५ शैलकत पूर्वमसंलीनेन्द्रियो भूत्वाऽपि यः पवात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्थास्येदं सूत्र ज्ञाते द्वाजतिणं भंते समणेणं भगवया महावीरेणं चउत्थस्स नायज्झणस्स अपमष्टे पन्नत्ते पंचमस्सणं भंते ! णाय रिकावर्णन ज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ बारवती नामं नयरी होत्था पाईणपडीणायया सू. ५२ उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्ना दुवालसजोयणायामा धणवहमति निम्मिया चामीयरपवरपागारणाणामणिपंचवनकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्की लिया पञ्चक्खं देवलोपभूता, तीसे णं वारवतीए नयरीए यहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पञ्चए होत्था तुंगे गगणतलमणुलिहंतसिहरे णाणाविहगुरुछगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचसारसचकवायमयणसालकोइलकुलोषवेए अ गतडकडगवियरउजारयपवायपन्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिटुणसंविचिन्ने निच्चच्छणए दसारवरवीरपुरिसतेलोकवलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४, तस्स णं रेवयगस्स अदूरसामंते एत्थ णं गंदणवणे नामं उज्जाणे होत्था, सबोउयपुष्फफलसमिद्धे रम्मे नंदणयणप्पगासे पासातीए ४, तस्स णं उज्नाणस्स बहुमजादेसभाए सुरप्पिए नामं जक्खाययणे होत्या दिवे वन्नओ, तत्थ णं चारवतीए नयरीए कण्हे नामं वासुदेवे राया परिवसति, सेणं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं [६३] ॥९९।। REarama अथ अध्ययनं-५"शेलक: आरभ्यते ~ 201~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy