SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [२], ----------------- मूलं [४२,४३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२,४३] दीप अनुक्रम [५३,५४] पाउणित्ता भत्तं पञ्चक्खातित्ता मासियाए संलेहणाए सहि भत्ताई अणसणाए छेदेइ २ सा कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने, तत्थ णं अस्थेगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पन्नता, तत्थ णं धपणस्स देवस्स चत्तारि पलिओचमाई ठिती पण्णत्ता, से णं घण्णे देवे ताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अर्णतरं चयं चइत्सा महाविदेहे वासे सिजिाहिति जाव सबदुक्खाणमंतं करेहिति (सूत्रं ४२) जहा णं जंबू! धपणेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तकरस्स ततो विपुलाओ असण०४ संविभागे कए नन्नत्थ सरीरसारक्खणहाए, एवामेव जंबू! जेणं अम्हं निग्गंधे वा २जाव पञ्चतिए समाणे ववगयण्हाणुम्मणपुष्पगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो बन्नहउँ वा रूवहे वा विसयहेउं वा असणं ४ आहारमाहारेति, नन्नस्थ णाणदसणचरित्ताणं बहणयाए, से णं इहलोए चेव बहूर्ण समणार्ण समणीणं सावगाण य साविगाण य अचणिजे जाव पज्जुवासणिज्जे भवति, परलोएवि य शं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाडेयणाणि य एवं हिययउप्पायणाणि य बसणुप्पाडणाणि य उलंबणाणि य पाविहिति अणातीयं च णं अणवदग्गं दीहं जाव वीतिवतिस्सति जहा व से धण्णे सत्यवाहे । एवं खलु जंबू! समणेणं जाव दोचस्स नायज्झयणस्स अयमढे पपणत्तेत्तिमि ॥ (सूत्रं ४३) वितीयं अज्झयणं समर्स ॥२॥ 'जहा णमित्यादिनाऽपि ज्ञातमेव ज्ञापनीये नियोजितं, 'नन्नत्य सरीरसारक्षणवाएं'चि न शरीरसंरक्षणार्थीदन्यत्र ~ 182~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy