SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [२], ------------------ मूलं [४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्म- कथाङ्गम्. प्रत सूत्राक ॥८९॥ [४१] दीप अनुक्रम [१२] भीए निर्थ तत्थे निचं तसिए निच्च परमसुहसम्बद्धं नरगति तत्र गम्भीरो-महान् रोमहर्षो-भयसंभूतो रोमाञ्चो यस्य यतो वार संघाटसकाशात् स तथा, किमित्येवमित्याह-'भीमो भीष्मः, अत एवोत्रासकारिखादुधासका, एतदपि कुत इत्याह-परमकृष्णो|ज्ञाते दृष्टावर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीता 'अणाइय'मित्यादि, अनादिकं 'अणवदग्ग'ति अनन्तं 'दीहमद्धं तितोपनयः दीर्घार्दू-दीर्घकाल दीर्घाध्वं वा-दीर्धमार्ग चातुरंत-चतुर्विभागं संसार एवं कान्तारं-अरण्यं संसारकान्तारमिति । इतोऽधिकृतं सू.४२-४३ ज्ञातं ज्ञापनीये योजयबाह-एवमेव-विजयचौरवदेव 'सारे 'ति सारे णमित्यलकारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, 'सेवि एवं चेव'ति सोऽपि प्रबजितो विजयवदेव नरकादिकमुक्तरूपं प्राप्नोति । .. तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतोजातिसंपन्ना २ जाव पुधाणुपुर्षि चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तबसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, तते तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एतमहूँ सोचा णिसम्म इमेतारूवे अज्झस्थिते जाव समुपज्जित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामि णं थेरे भगवंते बंदामि नमसामि पहाते जाव सुद्धप्पावेसाति मङ्गल्लाई बधाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २ का॥८९॥ वंदति नमसति। तते गं थेरा धण्णस्स विचित्तं धम्ममातिक्खंति, तते णं से धपणे सत्यवाहे धम्मं सोया एवं वदासी-सदहामि णं भंते ! निग्गंथे पावयणे जाव पवतिए जाव यहूणि वासाणि सामनपरियागं A asurary.com | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~ 181~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy