SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [३९, ४०] दीप अनुक्रम [५०,५१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [२], मूलं [ ३९,४०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥ ८६ ॥ रण करेंत २ बहु लोतियातिं मयगकिचाई करेंति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था । ( सू ३९ ) । तते णं से घण्णे सत्थवाहे अन्नया कयाई लहससि रायावराहंसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया घण्णं सत्थवाहूं गेण्हति २ जेणेव चारगे तेणेव उवागच्छति २ चारगं अणुपवेति २ विजएणं तकरेणं सद्धिं एगयओ हडिबंधणं करेंति । तते णं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खडेति २ भोषणपिंडए करेति २ भोयणाई पक्खिवति लंछियमुद्दियं करेह २ एवं च सुरभिवारिपडिपुन्नं दगवारयं करेति २ पंथयं दासचेडं सहावेति २ एवं वदासी- गच्छ णं तुम देवाप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए घण्णस्स सत्यवाहस्स उवणेहि, तते णं से पंथए भद्दा सत्यवाही एवं वृत्ते समाणे हट्टतुट्टे तं भोयणपिंड्यं तं च सुरभिवरवारिपडिपुन्नं दगवारयं हति १२ सयाओ गिहाओ पडिनिक्खमति २ रायगिहे नगरे मज्झमज्झेणं जेणेव चारगसाला जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावेति २ उल्लंछति २ सा भायणाई गेण्हति २ भायणाई घोवेति २ हत्थसोयं दलपति २ घण्णं सत्थवाहं तेणं विपुलेणं असण० ४ परिवेसति, तते णं से विजए तकरे धणं सत्थवाहं एवं वदासी-तुमण्णं देवाणुप्पिया ! मम एयाओ विपुलातो असण० ४ संविभागं करेहि, तते णं से घण्णे सत्थवाहे विजयं तकरं एवं बदासी- अवि याई अहं विजया एयं विपुलं असणं ४ कायाणं वा सुणगाणं वा दलएजा उकुरुडियाए वा णं छला नो चेव णं तव पुत्तधायगस्स पुत्तमार Education Internationa धन्यसार्थवाहः एवं विजयस्तेनस्य कथा For Park Use Only ~ 175 ~ संघाटज्ञाते विज यस्य बन्धः सू. ३९ विजयतस्करसंविभागः स्. ४० ॥ ८६ ॥ yor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy