SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ३८ ३८] दीप अनुक्रम [४८-४९] “ज्ञाताधर्मकथा” - अंगसूत्र- ६ (मूलं + वृत्ति:) अध्ययनं [२], श्रुतस्कन्ध: [१] मूलं [ ३८-३८R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः यैस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय - प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः, 'ससक्ख'ति ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः । Education Internation तते णं ते नगरमुत्तिया विजयस्स तक्करस्स पथमग्गमणुगच्छमाणा जेणेव मानुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छपं अणुपविसंति २ विजयं तकरं ससक्खं सहोढं सगेवेचं जीवग्गाहं गिण्हंति २ अट्टिमुट्ठिजाणुकोप्परपहारसं भग्गमहियगत्तं करेंति २ अवउडाबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहति २ विजयस्स तकरस्स गीवाए बंर्धति २ मालुयाकच्छगाओ पडिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवागच्छति २ रायगिहं नगरं अणुपविसंति २ रायगिहे नगरे सिंघाडगतियचकचचरमहापहृपहेसु कसप्पहारे व लयप्पहारे व छिवापहारे य निवाएमाणा २ छारं च धूलिं च कयवरं च उवरिं परिमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वदंति - एस णं देवाणुप्पिया ! विजए नाम तक जाच गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया ! एयस्स केति राया या रायपुते वा रायमचे वा अवरज्झति एत्थट्टे अप्पणी सयातिं कम्माई अवरज्यंतित्तिक जेणामेच चारगसाला तेणामेव उवागच्छति २ हटिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिस कसप्पहारे य जाव निवाएमाणा २ विहरंति, तते णं से धण्णे सत्थवाहे मित्तनातिनियगसपण संबंधिपरियणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इहीसकारसमुदएणं निह धन्यसार्थवाहः एवं विजयस्तेनस्य कथा For Parts Only ~ 174~ wor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy