SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१], ----------------- मूलं [३०,३१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथाङ्गम्, प्रत सूत्रांक [३०,३१] ॥७७॥ 'तत्थे त्यादि, आयुःक्षयेण-आयुर्दलिकनिर्जरणेन स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन भवक्षयेण-देवभवनिवन्धनभूतक-18 उत्क्षिप्त| मेणां गत्यादीनां निजेरणेनेति । अनन्तरं देवभवसम्बन्धिनं चर्य-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यव-पयवनं कृता सेत्स्यति ज्ञाते मेंनिष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकौशः परिनिर्वास्थति-शकुमारखस्यो भविष्यति सकलकर्मकृतविकारविरहिततया, किमक्तं भवति -सर्वदुःखानामन्तं करिष्यतीति । 'एवं खल्वि'त्यादि। स्थानशन निगमनं 'अप्पोपालंभनिमित्त आप्तेन हितेन गुरुणेत्यर्थः उपालम्मो-विनेयस्याविहितविधायिनः आप्तोपालम्भः स निमित्तं गतिश्च सू. यस्य प्रज्ञापनस तत्तथा । प्रथमख ज्ञाताध्ययनसायं-अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्रज्ञप्त:-अभिहितः ।। १०-११ | अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थ प्रथममध्ययनमित्यभिप्रायः। इह गाथा-महुरेहिं निउणेहि वयणेहि चोययंति आयरिया । सीसे कहिचि खलिए जह मेहमुणि महावीरो ॥१॥1॥ [मधुरैनिपुणैर्वचनैः स्थापयन्ति आचार्याः। शिष्यं कचित् स्खलिते यथा मेघमुनि महावीरः ॥१॥] इतिशब्दः समाप्ती, अधीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न खकीयबुद्ध्या, इत्येवं गुरुवचनपारतव्यं सुधर्मखामी आत्मनो जम्बूखामिने | प्रतिपादयति, एचमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्मकथायां प्रथमं ज्ञातविवरण मेघकुमार ॥७७॥ कथानकाल्यं समाप्तं । दीप अनुक्रम [४०,४१] SAREastatinintenmational अत्र अध्ययन-१ परिसमाप्तम् ~ 157~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy