________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्म
प्रत
कथाङ्कम्
॥६८॥
सूत्रांक [२७]
दीप अनुक्रम
भयः-सर्वात्मनोत्पन्नभयः आधावमान-ईषत् परिधावमानः-समन्तात् 'पाणियपाए ति पानं पायः पानीयस्य पायः पानी-1| उत्क्षिप्त| यपायस्तस्मिन् , जलपानायेत्यर्थः, 'सेयंसि विसनेत्ति पक्के निमग्नः, कार्य प्रत्युद्धरिष्यामीतिकृत्ला कायमुद्धर्जुमारब्ध इति शेषः, ज्ञाते मे'बलियतरापंति गाढतरं । 'तए ण'मित्यादि, इहैवमक्षरघटना-खया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहारै-पापपूर्वेभवो[विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा-इतः सन् अन्यदा कदाचित् खकाय्थात् चिरं 'निज्जूढे ति निर्धाटितो यः18 दितिः सू. स पानीयपानाय तमेव महाइदं समवतरति स्मति, 'आसुरुत्तेति स्फुरितकोपलिजः रुष्ट-उदितक्रोधः कुपिता-प्रवृद्धकोपोदयः २७
चाण्डिक्यिता-संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधामिना देदीप्यमान इव, एकाथिका वैते |शब्दाः कोपप्रकर्षप्रतिपादनार्थ नानादेशजविनेयानुग्रहार्थ वा, 'उच्छाई' अवष्टनाति विध्यतीत्यर्थः, 'निजाए'चि निर्यातयति समापयति, वेदना किंविधा ?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकलात् कचित्तितुलेत्ति पाठस्तत्र त्रीनपि । मनोवाकायलक्षणानर्थास्तुल यति जयति तुलारूढानिच वा करोतीति त्रितला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा-प्रक-18 पवती चण्डा-रौद्रा दुःखा-दुःखरूपा न सुखेत्यर्थः, किमुक्तं भवति ?-दुरधिसहा, 'दाहवतीए'चि दाहो व्युत्क्रान्त उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः 'अहवसहदुहहे'त्ति आर्चवर्श-आध्यानवशतामृतो-गतो दुःखातेश्च यः स तथा, | 'कणरुपति करेणुकायाः 'रनुपल्ले त्यादि रक्कोत्पलबद्रक्तः सुकुमारकच यः स तथा जपासुमनश्च आरक्तपारिजातकश्च ॥६ ॥ | वृक्षविशेषों लाक्षारसब सरसकुमं च सन्ध्यारागश्चेति द्वन्द्वः एतेषामिव वर्णो यस्य स तथा, 'गणियार'ति गणिकाकारा:समकायाः करेणवस्तासां 'कोत्थंति उदरदेशस्तत्र हस्तो यस कामक्रीडापरायणलात् स तथा, इह चेत्समासान्तो द्रष्टव्यः ।
[३७]
मेघकुमारस्य पूर्वभवा:
~139~