SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२,३] दीप अनुक्रम [२,३] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [-] मूलं [२३] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥५॥ जीवजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवाय कलहंससारस अणेगसउणगणमिहुणविरइयसदुष्णइयमहुरसरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनैर्विरचितं शब्दोनतिकं च- उन्नतशब्दकं मधुरखरं चं नादितं लषितं यस्मिन् स तथा वनखण्ड इति प्रकृतं 'सुरम्मे संपिंडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पय कुसुमासवलोलमहर गुमगुमित गुंजंतदेस भागे' संपिण्डिता दृतभ्रमरमधुकरीणां वनसत्कानामेव 'पहकर 'ति निकरा यत्र स तथा तथा परिलीयमाना - अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासव लोला:- किञ्जल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तथ - शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा ततः कर्मधारयः, 'अभितरपुप्फफला बाहिरपत्तुच्छन्ना पतेहि य पुष्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः एतानि पुनर्वृक्षाणां विशेषणानि 'साउफले मिट्ठफले' इत्यतो वनपण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जितः, 'नाणाविह गुच्छगुम्ममंडवगसोहिए विचितसुहके भूए' विचित्रान् शुभान् केतून ध्वजान् भूतः प्राप्तः, 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए' वापीषु चतुरस्रासु पुष्करिणीषु वृत्तासु पुष्करवतीषु वा दीर्घिकासु ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं महया गंधद्वाणं' भुयंता पिंडिमनिहरिमा पुगलसमूहरूपां | दूरदेशगामिनीं च सद्गन्धि-सुगन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचनप्रकारेण विभक्तिव्यत्ययात् महतीं वा गन्ध एव प्राणहेतुत्वात् - तृप्तिकारित्वाद्गन्धधाणिस्तां मुञ्चन्त इति वृक्षविशेषणमेव मितो - ऽन्यान्यपि 'नाणाविहगुच्छ गुम्म मंडवकघरक सुहसेड के बहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च पूर्णभद्र चैत्यस्य वर्णनं For PaPa Lise Only ~13~ १ उत्क्षिसाध्य० पूर्णभद्रवर्णनं सू.२ कोणिकवर्णनं सु. ३ ॥५॥ jayor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy