SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२,३] दीप अनुक्रम [२,३] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [-] श्रुतस्कन्धः [१] मूलं [२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः घनो- निविडो विपुलो- विस्तीर्णो वृत्तथ स्कन्धो येषां ते तथा 'अच्छिदपत्ता' नीरन्ध्रपर्णा 'अविरलपत्ता' निरन्तरदला: 'अवाईणपत्ता' अवाचीनपत्रा:- अधोमुखपलाशाः अवातीनपत्रा वा अवातोपहतः 'अणईइपत्ता' ईतिविरहितच्छदाः, 'निदुजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्राः, 'नवरियभिसंतपत्तभारंधकारगंभीरदरिस णिज्जा' नवेन हरितेन 'भिसन्त'चि दीप्यमानेन पत्रभारेण दलसंचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराव दृश्यन्ते ये ते तथा 'उवनिग्गयनवतरुण पत्तपल्लवको मलउज्जल चलंत किसलय सुकुमालपवाल सोहिय वरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुण पत्रपल्लवैरिति- अभिनवपत्रगुच्छेः तथा कोमोज्ज्वलद्भिः किशलयै:- पत्र विशेषैस्तथा सुकुमालप्रवाले: शोभितानि वराङ्कुराण्यग्रशिखराणि येषां ते तथा, इह चाङ्कुरप्रवालकिशलयपत्राणां अल्पव हुबहुतरादिकालकृतावस्थाविशेषाद् विशेषः संभाव्यत इति, 'निचं कुसुमिया निचं माझ्या' मयूरिताः 'निचं लवड्या' पल्लविताः 'निचं थवइया' स्तबकवन्तः 'निचं गुलइया' गुल्मवन्तः, 'निचं गोच्छिया' जातगुच्छाः, यद्यपि स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह विशेषो भावनीयः, 'निचं जमलिया' यमलतया समश्रेणितया व्यवस्थिताः, 'निचं जुयलिया' युगलतया स्थिताः 'निचं विणमिया' विशेषेण फलपुष्पभारेण नताः, 'निचं पणमिया' तथैव नन्तुमारब्धाः, 'निचं कुसुमियमाइयलवड्यथवइयगुलइयगोच्छियजमलियजुवलिय विणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगधरा' केचित् कुसुमिताये के कगुणयुक्ताः अपरे तु समस्तगुणयुक्तास्ततः कुसुमिताच ते इत्येवं कर्मधारयः, नवरं सुविभक्ता- विविक्ताः सुनिष्पन्नतया पिण्ड्यो लुम्ग्यः मञ्जर्यथ प्रतीतास्ता एवावतंसकाः- शेखर कास्वान् धारयन्ति ये ते तथा, 'सुपवरहिणमयण सालको इलको भंडकभिंगारक कोमलक पूर्णभद्र चैत्यस्य वर्णनं For Penal Use Only ~ 12 ~ Arary org
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy