SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७] 20seesasaragrapa दीप अनुक्रम [३७] पुणरवि कार्य पद्धरिस्सामीतिकटु बलियतरायं पंकसि खुत्ते । तते णं तुमे मेहा! अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जहाओ करचरणदंतमुसलप्पहारेहि विप्परद्धे समाणे तं चेव महदहं पाणीयं पादे समोयरेति, तते णं से कलभए तुमं पासति २२ पुषवरं समरति २ आसुरुते रहे कुविए चंडिकिए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागछति २ तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्टतो उच्छुभति उफहभित्ता पुषवेरं निज्जाएति २ हहतुढे पाणियं पियति २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भवित्था उज्जला विउला तिउला कक्खडा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरित्था । तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं सत्तराईदियं वेयर्ण वेदेसि सवीसं वाससतं परमाउं पालहत्ता अहवसहदह कालमासे कालं किचा इहेब जंबुद्दीवे भारहे चासे दाहिणहभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहस्थिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते, तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंमि तुम पयाया, तते णं तुम मेहा! गम्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रनुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझन्भरागवन्ने इहे णिगस्स जूहवइणो गणियायारकणेरुकोत्थहत्थी अणेगहस्थिसयसंपरिबुडे रम्मेमु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते गं तुम मेहा! उम्मुक्कबालभावे जोवणगमणुपत्ते जूहब मेघकुमारस्य पूर्वभवा: ~130~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy