SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२७] दीप अनुक्रम [३७] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [१], मूलं [२७] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ६३ ॥ Eucation International मेघकुमारस्य पूर्वभवा: संघडिएस छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो २ झियायमाणेसु मयकुहितविणिविठ्ठकिमियकद्दमनदीवियरगजिण्णपाणीयंतेसु वर्णतेसु भिंगारकदीणकंदियरवेसु खरफरुस अणिहरिद्ववाहितविहुम मेसु हासमुक्क पक्खपयडियाजिन्भतालुयअसंपुडिततुं पक्खिसंधेसु ससंतेसु गिम्हउम्हउ - पहवायखरफरुसचंडमारुयमुक्तणपत्तकय वरवाउलिभमंतदित्तसंभंतसावया उलमिगतण्हाबद्ध चिण्हपहेसु गिरिवरे संवसु तत्थमियपसवसिरीसिवेसु अवदालियवयणविवरणिल्लालियग्गजीहे महंत - बइव पुन्नकन्ने संकुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलं पायदहरएणं कंपयंतेव मेहणितलं विणिम्मुयमाणे य सीयारं सघतो समंता वलिवियाणाई छिंदमाणे रुक्खसहस्सातिं तत्थ सुबहणि गोल्लायंते विणद्वरद्वेद णरवरिंदे बायाइद्वेव पोए मंडलवाएव परिभमंते अभिक्खणं २ लिंडणियरं पहुंचमाणे २ बहूहिं हत्थीहि य जाब सद्धिं दिसोदिसिं विप्पलाइस्था, तत्थ णं तुमं मेहा! जुन्ने जराजजरियदेहे आउरे झंझिए पिवासिए दुब्बले किलते नद्वसुइए मूढदिसाए सयातो जूहातो विप्पहूणे वणवजालापारद्धे उण्हेण तव्हाए य छुहाए य परम्भाहए समाणे भीए तत्थे तसिए उचि संजातभए सहतो समता आधावमाणे परिधायमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उन्नो, तत्थ णं तुमं मेहा । तीरमतिगते पाणियं असंपत्ते अंतरा चैव सेयंसि विसन्ने, तत्थ पण तुमं मेहा ! पाणियं पाइस्सामित्तिकट्टु हत्थं पसारेसि, सेवि य ते हत्थे उद्गं न पावति, तते णं तुमं मेहा ! For Parts Only ~ 129~ १ उत्क्षिप्त ज्ञाते मेघपूर्वभवोदितिः सू. २७ ॥ ६३ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy