SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्क न्ध: [१] ..............-- अध्य यन [१], ---............-- मलं [२६,२६-R] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत उत्क्षिप्त ज्ञाताधर्मकथाङ्गम. सूत्रांक ज्ञाते मेपपूर्वभवो दितिः सू. [२६, २६R] शेषेण दुःखार्त-दुःखपीडितं वशार्त-विकल्पवशमुपगतं यन्मानसं तद्गतः प्राप्तो यः स तथा, निरयप्रतिरूपिकां च-नरकसरशी दुःखसाधर्म्यात् ता रजनी क्षपयति-गमयति । तते णं मेहाति समणे भगवं महावीरे मेहं कुमार एवं वदासी-से गुणं तुम मेहा ! राओ पुषरतावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि मुहुत्तमवि अच्छि निमिलावेत्तए, तते णं तुभं मेहा! इमे एयारूवे अन्भस्थिए०समुपजित्था-जया णं अहं अगा. रमझे बसामि तया णं मम समणा निग्गंथा आढायति जाच परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पचयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदत्तरं च णं समणा निग्गंधा राओ अप्पेगतिया वायणाए जाच पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कलं पाउप्पभायाए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे आवसित्तएत्तिक? एवं संपेहेसि २ अहदुहवसहमाणसे जाव रयणी खवेसिरजेणामेव अहं तेणामेव हवमागए, से गूणं मेहा! एस अत्थे समढे ?, हंता अत्थे समढे, एवं खलु मेहा ! तुम इओ तच्चे अईए भवग्गहणे वेयङगिरिपायमूले वणपरेहि णिवत्तियणामधेजे सेते संखदलउज्जलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिहिए सोमे समिए सुरूवे पुरतो उदग्गे समूसियसिरे सुहासणे पिट्टओ वराहे अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे घणुपट्टागिइविसिट्ट दीप अनुक्रम [३५,३६] enesdeedeos मेघकुमारस्य पूर्वभवा: ~127~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy