SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] -----------------अध्ययनं [१], ----------------- मूलं [२६,२६-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ज्ञाताधर्मकथाङ्गम्. सूत्रांक शक्षिप्तज्ञाते श्रीवीरकृतः | शिक्षोपदे|शःसू.२६ ॥६ ॥ [२६, २६R] समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ बंदति नमसति २ एवं वदासी-आलिते णं भंते ! लोए पलिते णं भंते ! लोए आलित्तपलिते णं भंते! लोए जराए मरणेण य, से जहाणामए के गाहावती आगारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोल्लगुरुए त गहाय आयाए एगंतं अवकमति एस मे णित्धारिए समाणे पच्छा पुरा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इट्टे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति तंइच्छामि णं देवाणुप्पियाहिं सयमेव पवावियं सयमेव मुंडा. वियं सेहावियं सिक्खावियं सयमेव आयारगोयरविणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेति सयमेव आयारजाव धम्ममातिक्खइ-एवं देवाणुप्पिया! गंतवं चिहितवं णिसीयचं तुयहियवं भुजियवं भासियचं एवं उठाए उठाय पाणेहिं भूतेहि जीवेहि सत्तेहिं संजमेणं संजमितवं अरिंस च णं अहे णो पमादेयचं, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवजह तमाणाए तह गच्छइ तह चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमह (सूत्रं २६) जं दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पवइए तस्स णं दिवसस्स पुवावरण्हकालसमयंसि समणाणं निग्गंथाणं अहारातिणियाए सेज्जासंधारएसु विभजमाणेसु मेहकुमारस्स दारमूले दीप अनुक्रम [३५,३६] मेघकुमारस्य दीक्षा एवं शिक्षा ~123~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy