SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२५] दीप अनुक्रम [३४] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्ध: [१] अध्ययनं [१], मूलं [२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ereststreet 66 ह Education Internation मेघकुमारस्य दीक्षा संसारभवि भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पतिए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्सभिक्खं, तते से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापि एहिं एवं वृत्ते समाणे एयमहं सम्मं पडिसुणेति, तणं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिपाओ उत्तरपुरच्छिनं दिसिभागं अवकमति २ ता सयमेव आभरणमल्लालंकारं ओमुयति, तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाइएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवार छिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ बिलवमाणी २ एवं वदासी-जतियवं जाया ! घडियां जाया ! परकमियां जाया! अस्सि चणं अद्वे नो पमादेयवं अम्हेपि णं एमेव मग्गे भवउत्तिकट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नमसंति २ जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया (सू २५ ) 'एगे पुते' इति धारिण्यपेक्षया श्रेणिकस्य बहुपुत्रलात् जीवितोच्छ्रासको हृदयनंदिजनकः, उत्पलमिति वा नीलोत्पलं पद्ममिति वा आदित्यबोध्यं कुमुदमिति वा चन्द्रबोध्यं । 'जय' मित्यादि प्राप्तेषु संयमयोगेषु यतः कार्यों हे जात !- पुत्र ! घटितव्यं- अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च पराक्रमः कार्यः, पुरुषत्वाभिमानः सिद्धफल: कर्तव्य इति भावः, किमुक्तं भवति ?- एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति । तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति २ जेणामेव समणे ३ तेणामेव उवागच्छति २ For Panalyse On ~122~ arg
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy