SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] सू. २४ दीप अनुक्रम [३३] जाता मध्ये प्रथमता तत्प्रथमता तया 'बद्धमाणय'ति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपश्चकमित्यन्ये, प्रासादविशेष इत्यन्येा उत्क्षिप्तकथाजमादप्पण'ति आदर्शः, इह यावत्करणादिदं दृश्य-'तयाणंतरं च णं पुण्ण कलसभिंगारा दिवा य छत्तपडागा सचामरा दंसणरइय-18 आलोइयदरिसणिज्जा वाउद्दयविजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुबिए संपट्टिया, तयाणतरं च वेरुलियमिसं-18 घदीक्षातविमलदंडं पलंबकोटमालदामोक्सोहियं चंदमंडलनिभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजोयसमा-18 महोत्सवः उत्तं बहुकिंकरकम्मकरपुरिसपायनपरिखित्तं पुरओ अहाणुपुबिए संपट्टियं, तयाणंतरं च णं वहवे लडिग्गाहा कुंतग्गाहा चावग्गाहार धयग्गाहा चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा कूवग्गाहा हडफग्गाहा पुरओ अहाणुपुबीए |संपट्ठिया, तयाणतरं च णं वहये दंडिणो मुंडिणो सिहंडिणो पिछिणो हासकरा डमरकरा चाइकरा कीडता य वार्यता य|| गायंता य नचंता य हासता य सोहिंता य साविता य रक्खंता य आलोयं च करेमाणा जयजयसई च पउंजमाणा पुरओ अहा-18 |णुपुबिए संपहिया, क्याणतरं च णं जच्चाणं तरमलिहायणाणं थासगअहिलाणाणं चामरगंडपरिमंडियकढीणं अट्ठसय वरतुरगाणं पुरओ अहाणुपुविए संपट्ठियं, तयाणतरं च णं इसिदन्ताणं इसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसिपविट्ठदंताणं| अट्ठसयं गयाणं पुरओ अहाणुपुबीए संपट्टियं, तयाणतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनदिघोसाणं सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिज्जुत्तदारुयाण कालायससुकयनेमिजंतकम्माण सुसिलिट्ठ-18 वित्तमंडलधुराण आइण्णवस्तुरगसंपउचाणं कुसलनरछेयसारहिसुसंपरिग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडंसकाणं | सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुबीए संपडियं, तयाणतरं च णं असिसचिकोततोमरसूल RELIGunintentATHREE मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~117~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy