________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ------------------ मूलं [२३-R] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२३-R]
दीप अनुक्रम [३२]
చలంలంలంలంలంలంలంలం
कप्पई 'त्यादि, 'रइए वत्ति औद्देशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षमतं यविक्षुकार्थ दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरं कान्तारं-अरण्यं वईलिका-वृष्टिः ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्त, मूलानि पद्मसिनाटिकादीनां कन्दाः-सूरणादयः फलानि-आम्रफलादीनि बीजानि-शाल्यादीनि हरितं-मधुरतणकटुभाण्डादि भोक्तुं वा पातुं वा नालं-न समर्थः शीताद्यधिसोडमिति योगः रोगा:-कुष्ठादयः आतङ्का:-आशुपातिनः शूलादयः उच्चाबचान् नानाविधान् । ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान् , 'एवं खलु अम्मयाओ!' इत्यादि, यथा लोहचर्वणायुपमया दुरनुचरं-दुःखासेव्यं नैग्रन्थं | प्रवचनं भवद्विरुक्तमेवं-दुरनुचरमेव, केषां ?-क्लीवाना-मन्दसंहननानां कातराणां-चित्तावष्टम्भवार्जितानामत एव कापुरुषाणां-18 कुत्सितनराणां, विशेषणद्वयं तु कण्ठ्यं, पूर्वोक्तमेवार्थमाह-दुरनुचरं-दुःखासेव्यं नैग्रन्थं प्रवचनमिति प्रकृतं, कस्येत्याह-प्राकृतजनस्य, एतदेव व्यतिरेकेणाह-'नो चेव णं' नैव धीरस्य-साहसिकस्य दुरनुचरमिति प्रकृतं, एतदेव बाक्यान्तरेणाह-निश्चितंनिश्चयवद् व्यवसितं-व्यवसायः कर्म यस्य स तथा तस्स, 'एत्थति अत्र नैफेन्थे प्रवचने किं दुष्करं, न किञ्चित् | दुरनुचरमित्यर्थः, कस्यामित्याह-'करणतायां करणाना-संयमव्यापाराणां भावः करणता तस्यां, संयमयोगेषु मध्ये इत्यर्थः तत्-तस्मादिच्छाम्यम्बतात!। तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पनबित्सए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया! एगदिवसमवि ते
दीक्षा-सम्बन्धे मेघकुमारेण सह तस्य माता-पितरः संवादः **अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम्
~ 106~