________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ------------------ मूलं [२३-R] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्म
ताधर्म- कथाङ्गम्.
प्रत सूत्रांक [२३-R]
॥५०॥
दीप अनुक्रम [३२]
भोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ यत्पुनः तावत्शब्दस्योचारणं तद्भाषामात्रमेवेति, परिणतवया 'बलियकुल-18|| उत्क्षिप्त| वंसतंतुकज्जमि' वर्द्धिते वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्घखसाधर्म्यात् कुलवंशतन्तुः स एव 8 कार्य-कृत्यं तस्मिन्, ततो 'निरवएक्खे'त्ति निरपेक्षः सकलप्रयोजनानां 'अधुवेति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले क्षायां माअवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात् , अशाश्वतःक्षणविनश्वरखाद् व्यसनानि-यूतचौर्यादीनि तच्छतैरुपद्रवैः खप- तापितरसंभवैः सदोपद्रवैर्वाऽभिभूतो-व्याप्तः, शटन-कुष्ठादिना अगुल्यादेः पतनं-बाहादेः खड्गच्छेदादिना विध्वंसनं-क्षयः एते एवरोधः धमा यस्य स तथा, पश्चात-विवक्षितकालात्परतः 'पुरं चति पूर्वतश्च णमलंकृतौ 'अवस्सविप्पजहणिज्जे' अवश्यत्याज्यः । 'से के णं जाणइति अथ को जानाति , न कोऽपीत्यर्थः, अंबतातक! पूर्व-पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय परलोके । उत्सहते कः पवाद्गमनाय तत्रैवोत्सहते इति, कः पूर्व को वा पश्चात्मियते इत्यर्थः । वाचनान्तरे मेघकुमारभार्यावर्णक एवमु-II पलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसवकाललालियसुहोइयाओ मद्दवगुणजुचनिउणविणओवयारपंडियवियक्खणाओ' पण्डिताना मध्ये विचक्षणाः पण्डितविचक्षणा अतिपण्डिता इत्यर्थः 'मंजुलमियमहुरभणियहसिय-18 विप्पेक्खियगइविलासवद्वियविसारयाओ मचुलं-कोमलं शब्दतः मितं-परिमितं मधुरं--अकठोरमर्थतो यद्रणितं तत्तथाऽवथितं-विशिष्टस्थितिशेष कण्ठयं 'अविकलकुलसीलसालिणीओ विसुद्धकुलबंससंताणतंतुषद्धणपगम्भुम्भवप्पभाविणीओ'-विशु-II
कुलवंश एवं सन्तानतन्तु:-विस्तारवत्चन्तुः तद्वर्द्धना ये प्रकृष्टा गर्भाः-पुत्रवरगर्भास्तेषां य उद्भवः-संभवस्तल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यास ताः तथा 'मणोणुकूलहिययइच्छियायो'-मनोऽनुकूलाब ता हृदयेनेप्सितावेति कर्मधारयः
दीक्षा-सम्बन्धे मेघकुमारेण सह तस्य माता-पितरः संवादः **अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम्
~ 103~