SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२५], --------- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५] श्रीसमवा यांगे श्रीअभय वृत्तिः SAHARSEX ॥४४॥ पत्तेयसरीरणाम अधिरणाम असुभणाम दुभगणामं अणादेजनामं अजसोकित्तिनाम निम्माणनामं २५, गंगासिंधूओ पं महाणदीओ २५ समपणवीसं गाऊयाणि पुहुत्तेणं दुहओ घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, रत्तारत्तवईओ णं महाणदीओ पण वायाध्य. वीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति, लोगबिंदुसारस्स णं पुवस्स पणवीसं वत्यू प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्गइआणं नेरइयाणं पणवीसं सागरोक्माई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं पणवीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अस्थेगइआणं पणवीस पलिओवमाई ठिई प०, मज्झिमहेट्ठिमगेवेाण देवाणं जहण्षणं पणवीसं सागरोक्माई ठिई प०, जे देवा हेट्ठिमउवरिममेवेअगविमाणेसु देवताए उववण्णा तेसिणं देवाणं उक्कोसेणं पणवीसं सागरोवमाई ठिई प०, ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसि णं देवाणं पणवीसं वाससहस्सेहिं आहारहे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गणेहिं सिज्झिस्संति बुझिस्संति मुञ्चिस्संति परिनिवाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ २५॥ पञ्चविंशतिस्थानकमपि सुबोध, नवरमिह स्थितेरवोर नव सूत्राणि, तत्र "पंचजामस्स"त्ति पञ्चाना यामानां-महा- I n |व्रतानां समाहारः पञ्चयामं तस्य भावणाओ'त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति || भावनास्ताश्च प्रतिमहाव्रतं पञ्च पश्चेति, तत्रेर्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजन-आलो. दीप अनुक्रम [५५-५९] SaintairatanALI | पञ्चविंशति-भावनाया: वर्णनं ~ 92~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy