SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१८], ------- --------- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [१८] 9699 ठिई प० ते ण देवा णं अट्ठारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा उससंति वा नीससंति वा तेसि ण देवाणं अद्वारसवाससहस्सेहिं आहारट्टे समुप्पाइ, संतेगइआ भवसिद्धिया जे अद्वारसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुविस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ॥ सूत्र १८॥ अथाष्टादशस्थानकम्, इह चाष्टौ सूत्राणि स्थितिसूत्रेभ्योऽर्वाक् सुगमानि च, नवरं 'बभेत्ति ब्रह्मचर्य ययौदारिककामभोगान्-मनुष्यतिर्यक्सम्बन्धिविषयान् तथा दिव्यकामभोगान्-देवसम्बन्धिन इत्यर्थः । तथा 'सखुड्डगवियताणं'ति सह क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रकव्यक्ताः तेषां, तत्र क्षुद्रका-वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयाश्रुताभ्यां परिणताः, स्थानानि-परिहारसेवाश्रयवस्तूनि 'प्रतषटकं' महात्रतानि रात्रिभोजनविरतिश्च 'कायपदक' पृथिवीकायादि, अकल्पः-अकल्पनीयपिण्डशय्यावस्त्रपात्ररूपः पदार्थः, 'गृहिभाजन'स्थाल्यादिः पर्यको-मञ्चकादि निषद्यास्त्रिया सहासनं 'स्नानं शरीरक्षालनं 'शोभावर्जन' प्रतीतं। तथा 'आचारसं प्रथमाङ्गस्य सचूलिकाकस्य-चूडासमन्वि-18 तस्य, तस्य पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानां, यदाह-"नेववंभचेरमइओ अट्ठारस पयसहस्सीओ वेओ । हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥१॥" ति, यच्च सचूलिकाकस्पेति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थ, न तु पदप्रमा १ नवनामचर्गमयोऽष्टादशपदसाहतिको वेदः । भवति च सपञ्चचूलो बाहुबहुतरका पदामेण ॥ १॥ -%25-09-% दीप अनुक्रम [४३-४५]] --------SACRICS ~ 75~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy