SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१३] दीप अनुक्रम [२६] “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः ) समवाय [१३], मूलं [१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवा यांगे श्री अभय० वृचि: ॥ २५ ॥ वइरप्पमं वइरतं वझवण्णं वइरलेसं वइररूवं वइरसिंगं वइरसिद्धं वइरकूडं वइरुत्तरवडिसगं लोगं लोगावत्तं लोगप्पमं लोगकर्त लोगवण्णं लोगलेसं लोगरूवं लोगसिंगं लोगसिद्धं लोगकूडं लोगुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिई प० ते षं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति या तेसि णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ, संतेगइआ भवसिद्धिआ जीवा जे तेरसहिं भवग्गहृणेहिं सिज्झिस्संति बुज्झिस्संति चिति परिनिब्वाइस्संति सब्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १३ ॥ अथ त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्ट सूत्राणि, तत्र करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा तस्याः स्थानानि-भेदाः पर्यायाः क्रियास्थानानि, तत्रार्थाय - शरीरखजनधर्मादिप्रयोजनाय दण्डः -- त्रसस्थावरहिंसा अर्थदण्डः क्रियास्थानमितिप्रक्रमः १ तद्विलक्षणोऽनर्थदण्डः २ तथा हिंसामाश्रित्य हिंसितवान् हिनस्ति हिंसिष्यति वा अयं वैरिकादिर्मामित्येवंप्रणिधानेन दण्डो - विनाशनं हिंसादण्डः ३ तथाऽकस्माद् - अनभिसंधिनोऽन्यवधाय प्रवृत्त्या दण्डः-अन्यस्य विनाशोऽकस्माद्दण्डः ४ तथा दृष्टेः युद्धेर्विपर्यासिका विपर्यासिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः तया दण्डः --- प्राणिवध दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डो वा, मित्रादेरमित्रादिबुद्धचा हननमिति भावः ५ तथा मृषावादः -- आत्मपरो भयार्थमठी कवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः ६ एवमदत्तादानप्रत्ययोऽपि ७ तथा अध्यात्मनि-मनसि भव आध्यात्मिको वाह्यनिमि क्रियायाः त्रयोदश: स्थानानाम् वर्णनं For PalPrsata Use Only ~54~ १३ सम वायाध्य. ॥ २५ ॥ inary org
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy