________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
**
सूत्रांक
[१५६
१५९] गाथा: १-९३
जोही सब्वेवि हया सचकेहिं ।। ६२ ॥ ति 'अणियाणकडा रामा सम्बेवि य केसवा नियाणकडा । उहुंगामी रामा केसव सब्वे अहोगामी ॥६४ ॥'ति 'आगमिस्सेणं'ति आगमिष्यता कालेन 'आगमेस्साणं'ति पाठान्तरे आगमिष्यता-भविष्यतां मध्ये सेत्स्यन्ति ॥ ६५॥' ति जंबूद्वीपैरवते अस्थामवसर्पिण्यां चतुर्विंशतितीर्थकरा अभूवन, तांश्च स्तुतिद्वारेणाह-तयथा-'चंदाणणं' गाहा, चन्द्राननं सुचन्द्रं अग्निसेनं च नन्दिसेनं च, कचिदात्मसेनोऽप्ययं । दृश्यते, ऋषिदिन्नं व्रतधारिणं च वन्दामहे श्यामचन्द्रश्च ॥ ६६ ॥ 'वन्दामि' गाहा, वन्दे युक्तिसेनं कचिदयं दीर्घ-12 बाहुर्दीर्घसेनो योच्यते, अजितसेनं कचिदयं शतायुरुच्यते, तथैव शिवसेनं कचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्वेति |
बुद्धं चावगततत्त्वं च देवशाणं देवसेनापरनामकं सततं सदा वंद इति, प्रकृतं निक्षिप्तशस्त्रं च नामान्तरतः श्रेदायांसः ॥ ६७ ॥ 'असंजलं' गाहा, असंज्वलं जिनवृषभं पाठान्तरेण खयंजलं वंदे अनन्तकं जिनममितज्ञानिनं सर्वज्ञ-181
मित्यर्थः, नामान्तरेणायं सिंहसेन इति, उपशान्तं च-उपशान्तसंज्ञं धूतरजसं वन्दे खलु गुप्तिसेनं च ॥ ६८ ॥ 'अ-10 इपास' गाहा, अतिपार्श्व च सुपार्श्व देवेश्वरवन्दितं च मरुदेवं निर्वाणगतं च धरं-धरसंज्ञं प्रक्षीणदुःखं श्यामकोष्ठं च ॥ ६९॥ 'जिय' गाहा, जितरागमग्निसेनं महासेनमपरनामकं वन्दे क्षीणरजसममिपुत्रं च व्यवकृष्टप्रेमद्वेषं च वारिपणं गतं सिद्धिमिति, स्थानान्तरे किश्चिदन्यथाप्यानुपूर्वी नानामुपलभ्यते ॥ ७० ॥ महापद्मादयो विजयान्ताश्चतुर्विशतिः ॥ ७५ ॥ एषमिदं सर्वं सुगम ग्रंथसमाप्तिं यावत् , नवरं 'आयाए'त्ति बलदेवादेरायातं देवलोकादेश्युतस्य मनु
दीप अनुक्रम [२५४-३८३]
*64-525
SantaramrAnd
L
asaram.org
~321~