________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१५४]
दीप
साणेषि, सर्णकुमारे णव दिणाई वीसा य मुहुत्ता, माहिंदे बारस दिवसाई दस मुहुत्ता बंभलोए अद्धतेपीसं राईदियाई लतए पणयालीस महासुके असीई सहस्सारे दिणसयं आणए संखेजा मासा एवं पाणएवि आरणे संखेजा वासा एवं अचुएवि गेवेजपत्थडेसु तिसु कमेण संखेजाई वाससयाई वाससहस्साई वाससयसहस्साई विजयाइसु असंखेचं कालं, सबढसिद्धे पलिओघमस्सासंखेजहभाग'ति एवं उचट्टणादंडओवित्ति । उपपात उद्वर्तना चायु
बन्धे एव भवतीत्यायुर्वन्धे विधिविशेषप्ररूपणायाह-'नेरइए'त्यादि कण्ठ्यं, नवरं आकर्षो नाम कर्मपुद्गलोपादानं, Pायथा गौः पानीयं पिबन्ती भयेन पुनः पुनः आबृहति, एवं जीवोऽपि तीनेणायुर्वन्धाध्यवसानेन सकदेव जातिनाम|निधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्मन्दतमेन चतुर्भिः पञ्चभिः षभिः सप्तभिरष्टाभिर्वा न | | पुनर्नवभिः, एवं शेषाण्यपि, 'आउगाणि'त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकपनियमो जात्यादिनामकर्मणामायुर्वन्धकाल एव बध्यमानानां शेषकालमायुर्वन्धपरिसमासेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुवबन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य बध्यन्त इति, अनन्तरं जीवानामायुर्वन्धप्रकार उक्तोऽधुना तेषामेव संहननसंस्थानवेदप्रकारमाह
कइविहे णं मंते ! संघयणे पन्नते ?, गोयमा! छबिहे संघयणे पन्नत्ते, तंजद्दा-बहरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्ठसंघयणे, नेरइया गं भंते ! किंसंघयणी?, गोयमा! छहं संघयणाणं असंघयणी
अनुक्रम
[२५२]
SAREairatNMod
~301~