________________
आगम
(०४)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम [७]
३ स०
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः)
मूलं [७]
“समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समवाय [७],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४]
सत नक्खत्ता पुवदारिआ प० [पाठा० अभियाइया सत्त नक्खत्ता ], महाइआ सत्त नक्खत्ता दाहिणदारिआ प० अणुराहाइआ सत्त नक्खत्ता अवरदारिआ प० धर्णिद्वाइआ सत्त नक्खत्ता उत्तरदारिआ प०, इमीसे णं रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं सत्त पलिओ माई ठिई प०, तञ्चाए णं पुढवीए नेरइयाणं उक्कोसेणं सत सागरोवमाई ठिई १०, चउत्थीए णं पुढवीए नेरइयाणं जहणणेणं सत्त सागरोबमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं सत पलिओ माई ठिई प०, सोहम्मीसाणेसु कप्पे अत्येगइयाणं देवाणं सत्त पलिओ माई ठिई प०, सणकुमारे कप्पे अत्येगइयाणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिई प०, माहिंदे कप्पे देवाणं उक्कोसेणं साइरेगाई सत्त सागरोवमाई ठिई ५०, बंभलोए कप्पे अत्येगइयाणं देवाणं सत्त साहिया सागरोवमाई ठिई प०, जे देवा सम समप्यर्भ महापमं पभासं भासुरं विमलं कंचणकूडं सर्णकुमारवर्डिसगं विभाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिई ते णं देवा सत्तण्डं अद्धमासाणं आणमंति वा पाणमंति 'ऊससंति वा नीससंति वा तेसि णं देवाणं सत्तहिं वाससहस्सेहिं आहार समुप्पजइ, संतेगइया भवसिद्धिया जीवा जेणं सत्तहिं भवग्गहणेहिं सिन्झिस्संति बुज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् ७ ॥
तच कण्ठ्यं, नवरमिह भयसमुद्घातमहावीरवर्षधरवर्षक्षीणमोहार्थानि च सूत्राणि पद नक्षत्रार्थानि पञ्च स्थित्यर्थानि नव उच्छ्रासाद्यर्थानि त्रीण्येवेति, तत्रेहलोकभयं यत्सजातीयात् परलोकभयं यद्विजातीयात् आदानभयं यद् द्रव्यमाश्रित्य जायते अकस्माद्भयं वाह्यनिमित्तनिरपेक्षं खविकल्पाज्जातं शेषाणि प्रतीतानि, नवरमश्लोकः - अकीर्त्तिरिति, समुद्घाताः प्राग्वत्, नवरं केवलिसमुद्घातो वेदनीयनामगोत्राश्रय इति, तथा रतिः -- वितताङ्गुलिर्हस्त
For Parts Only
~ 29~