SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१५३] दीप अनुक्रम [२४७ -२५१] मूलं [१५३] समवाय [प्रकिर्णकाः ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवा यांगे श्रीअमय ० वृत्ति: ॥१४६॥ “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः ) तत्र निदया आभोगतः अनिदद्या त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंज्ञिनस्त्वनिदयेति, एतद्द्वारविवरणाय 'नेरझ्याणमित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति । अनन्तरं वेदना प्ररूपिता, सा च लेश्यावत एव भवतीति लेश्याप्ररूपणायाह - 'कह णं भंते इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशं षडुद्देशकं लेश्याभिधानं पदमध्येतव्यं तचास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणायाह-'अनंतरा ये त्यादिद्वार लोकमाह, तत्र 'अणंतरा य आहारे'ति अनन्तराश्च-अव्यवधानाश्चाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगता, अपिचेति वचनादनाभोगता च वाच्या, तथा पुद्गलान्न जानन्त्येव एवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता, तथा अध्यवसानानि सम्यक्त्वं च वाच्यमिति, तत्राद्यद्वारार्थमाह – 'नेरइए'त्यादि, 'अनन्तराहार' ति उपपातक्षेत्रप्रासिसमय एवाहारयन्तीत्यर्थः ' ततो निवत्तणया इति ततः शरीरनिर्वृत्तिः, ततो 'परियाइयणय'त्ति ततः पर्यादानमङ्गप्रत्यङ्गैः समन्तात्पा (दादा)नमित्यर्थः, 'ततो परिणामय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः 'ततो पच्छा विउच्चणय'चि ततः पश्चाद्विक्रिया नानारूपा इत्यर्थः, हन्ता गौतम !, एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यं, नवरं देवानां पूर्व विकुर्वणा पश्चात्परिचारणा शेषाणां तु पूर्व परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवं प्रश्ने, निर्वचने तु यत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति, 'एवमाहारपयं भाणियचं'ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा Education International For Penal Use On ~296~ १५३ अ वेदनालेश्याहारा: ॥१४६॥ waryra
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy