________________
आगम
(०४)
प्रत
सूत्रांक
[१५२]
दीप
अनुक्रम
[२४६]
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः )
मूलं [१५२]
समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीसमवा
यांगे
श्रीअमय ०
वृतिः
॥१४५॥
Education
यथा 'नेरहयदेवतित्थंकरा य ओहिस्सऽवाहिरा हुती' त्यादि, तथा 'बाहिरे य'त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यं, तत्र शेषा जीवा बाह्याबधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहि 'त्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिर्दे| शावधिः स केषां भवतीति वाच्यं तद्विपरीतस्तु सर्वावधिः, तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वाविधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेर्वृद्धिहनिश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति, शेषाणामवस्थित एष, तत्र वर्द्धमानोऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति, विपरीतस्तु हीयमान इति, तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्रः प्रतिपात्यतः परमप्रतिपाती, तत्र भवप्रत्ययस्तं भवं यावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति । एतदेव दर्शयति
कवि णं भंते! ओही पन्नत्ता १, गोयमा ! दुविहा पन्नता, भवपचइए य खओवसमिए य, एवं सवं ओहिपदं भाणिय, सीया यद सारीर साया तह वेयणा भवे दुक्खा । अन्भुवगमुवक्कमिया णीयाए चैव अणियाए ॥ १ ॥ नेरइया णं भंते! किं सीतं वेणं वेयंत उसिणं वेयणं वेयंति सीतोसिणं वेयणं वेयंति ?, गोयमा ! नेरड्या० एवं चैव वेयणापदं माणियां ॥ कइ णं भन्ते ! लेसाओ पं० १, गो० ! छ लेसाओ पं०, तं० - किव्हा नीला काऊ तेऊ पम्हा सुक्का, एवं लेसापयं भाणियव्वं ॥ अनंतरा य आहारे आहाराभोगणा इव। पोग्गला नेव जाणंति, अज्झवसाणे य सम्मत्ते ॥१॥ नेरइया णं भंते! अणंतराहारा तथ निव्वत्तणया तथ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विकुव्वणया १, हंता गोयमा ! एवं आहारपदं भाणियव्वं (सूत्रं १५३)
For Parts Only
~ 294~
१५३ अ
वधिवेद
नालेश्याद्वारा:
॥१४५॥
narr