SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१५२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 345CANDRA [१५२ किं इहिपत्तपमत्तसंजयसम्मदिट्ठिपजत्तसंखेजवासाउयकम्मभूमिगगम्भवतियमणुस्साहारगसरीरे अणिविपत्तपमत्तसं-14 जयसम्मदिहिपज्जत्तयसंखेजवासाउयकम्मभूमिगगम्भवतियमणुस्साहारगसरीरे ?, गोयमा!' द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या, एतदेवाह–'वयणा विभाणियचत्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणि भणनीयानि, वि-IP भागेन पूर्णान्युचारणीयानीत्यर्थः, 'आहारयत्ति 'आहारगसरीरस्स केमहालिया सरीरोगाहणा पण्णता ?, गोयमा।| इत्येतत् सूचितं, 'जहपणेणं देसूणा रयणीति कथम्?, उच्यते, तथाविधप्रयत्नविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भ-18 कालेउप्युक्तप्रमाणभावात् , न हीहौदारिकादेरिवालासंख्येयभागमात्रता प्रारम्भकाले इति भावः । 'तेयासरीरे गं । साभते' इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यता इह वाच्या, सा चेयमर्थतः-ए-12 गिदियतेयगसरीरे णं भंते ! कतिविहे पण्णत्ते?,गोयमा!पंचविहे पण्णत्ते, तंजहा-पुढवीजाववणस्सइकाइयएगिदियतेयगसरीरे,' एवं जीवराशिप्ररूपणाऽनुसारेण सूत्रं भावनीयं, यावत् 'सबट्टसिद्धगअणुत्तरोववाइयकप्पातीतवेमाणियदेवपंचेन्दियतेयगसरीरेणं भंते! किंसंठिए?, नाणासंठाणसंठिए' यस्य पृथिवादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तेजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना ?, शरीरमात्रा विष्कम्भवाहल्याभ्यामायामतस्तु जघन्येनाङ्गलस्थासंख्येयभाग उत्कर्षत ऊर्द्रमधश्च लोकान्तालोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियाणांद्वीन्द्रियाणांतु आयामत उत्कर्षेण तिर्यग्लोकालोकान्तं यावत्प्रायस्तिर्यग् दीप अनुक्रम [२४६] REaratimhaina ~291~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy