SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६], ---------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक - दीप अनुक्रम सर्णकुमारमाहिदेसु अत्यंगइयाणं देवाणं छ सागरोवमाई ठिई प०, जे देवा सयंभुं सयंभूरमणं धोसं सुधोसं महाघोस किढिघोस वीरं सुवीरं वीरगतं वीरसेणियं. वीरावतं वीरप्पभं वीरकंतं वीरवणं वीरलेसं वीरज्झयं विरसिंग वीरसिहूं वीरकूडं वीरुत्तरवडिंसर्ग विमाणं देवत्ताए उववषणा तेसि णं देवाणं उक्कोसेणं छ सागरोवमाई ठिई ५०, ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा नीससंति वा तेसि णं देवाणं छहिं वाससहस्सेहिं आहारवे समुपजद, संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहि सिज्झिस्संति जाव सञ्बदुक्खाणमतं करिस्सति ॥ सूत्र ६॥ पदस्थानकमथ, तच सुबोध, नवरमिह लेश्या १ जीवनिकाय २ बाया ३ऽऽभ्यन्तरतपः ४ समुद्घाता ५ऽवग्रहानि सूत्राणि पद, नक्षत्रार्थे द्वे, स्थित्यर्थानि षट् , उच्छासाद्यर्थ त्रयमेवेति, तत्र लेश्यानां वरूपमिदं-'कृष्णादिद्रव्यसाचिव्यातू, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥ इति, तथा बाबतपःबाह्यशरीरस्य परिशोषणेन कर्मक्षपणहेतुत्वादिति, आभ्यन्तर-चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति, तथा छद्मस्थ:-अकेवली तत्रभवा छाअस्थिकाः तत्र सम्-एकीभावनोत्-प्रावल्येन च घातानि-निर्जरणानि समुद्घाताः, वेदनादिपरिणतो हि जीवो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जस्यति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्घातोऽसद्वेचकर्माश्रयः कषायसमुदूघातः कषायाख्यचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकु -- - - - 16 murary.org ~ 27~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy