________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [५],
-------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[५]
कामगुणाः कामस्य वा-मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति, तथा आश्रयद्वाराणि-कर्मापादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणि-उपायाः संवरद्वाराणि-मिथ्यात्वाथाश्रयद्वारविपरीतानि सम्य|क्त्वादीनि, तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि-आश्रयाः कारणानीतियावन्निर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानि स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहपामभिहितं, तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेर्यासमितिः-गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिः भाषासमितिः-निरवयवचनप्रवृत्तिः, एषणासमितिः-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने-ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणे
अवस्थापने समितिः-सुप्रत्युपेक्षितादिसाङ्गत्वेन प्रवृत्तिश्चतुर्थी, तथोचारस्य-पुरीपस्य प्रश्रवणस्य-मूत्रस्य खेलस्यकनिष्ठीवनस्य सिंघाणस्य-नासिकाश्लेष्मणो जलस्य-देहमलस्य परिष्ठापनायां-परित्यागे समितिः-स्थण्डिलादि-1
दोषपरिहारतः प्रवृत्तिरिति पञ्चमी, अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्ययगाहोपयोगस्पर्शादिलक्षणाः, स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत-सांगरमगं१तिय २ सत्त ३ दस य
सत्तरस ५ तह य बावीसा । तेत्तीस जाब ठिई सत्तसुवि कमेण मुढवीसु ॥१॥जा पढमाए जेटा सा बीयाए
अनुक्रम
१ सागरोपममेक त्रीणि सप्त दश च सप्तदश तथा च द्वाविचतिः । प्रयस्त्रिंशत् यावत् स्थितिः सप्तखपि कमेण पृथ्वीषु ॥१॥ या प्रथमाया ज्येष्ठा सा अप्रेतनायाँ
SAREAK
murary.org
~ 25~